References

ÅK, 2, 1, 166.2
  matsyākṣyāścaikavīrāyā dravaiḥ piṣṭvā tridhā pacet //Context
ÅK, 2, 1, 168.1
  dhānyābhraṃ mardayedyāmaṃ matsyākṣīsvarasaistataḥ /Context
RAdhy, 1, 93.2
  sarpākṣī meghanādā ca matsyākṣī mṛgabhojanī //Context
RAdhy, 1, 97.2
  sarpākṣī kṣīriṇī vandhyā matsyākṣī śaṅkhapuṣpikā //Context
RArṇ, 5, 3.1
  maṇḍūkaparṇī matsyākṣī brahmadaṇḍī śikhaṇḍinī /Context
RājNigh, 13, 155.2
  matsyākṣyābhaṃ rūkṣamuttānanimnaṃ naitaddhāryaṃ dhīmatā doṣadāyi //Context
RCint, 6, 55.2
  matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam //Context
RCint, 6, 56.1
  atra matsyākṣī machechī /Context
RCūM, 10, 21.2
  pādāṃśaṭaṅkaṇopetaṃ matsyākṣīrasamarditam //Context
RCūM, 10, 32.2
  vāsāmatsyākṣikībhyāṃ vā matsyākṣyā sakaṭhillayā //Context
RCūM, 10, 37.2
  matsyākṣyāḥ kāravellyāśca haṃsapādyā rasaiḥ pṛthak //Context
RCūM, 14, 109.1
  matsyākṣīgandhavāhlīkair lakucadravapeṣitaiḥ /Context
RCūM, 14, 109.2
  vilipya sakalaṃ lohaṃ matsyākṣīkalkagopitam //Context
RCūM, 14, 117.1
  matsyākṣīkṣīragandhāśmapiṣṭaṃ veti tadāyasam /Context
RMañj, 5, 62.2
  matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam //Context
RPSudh, 5, 23.2
  vṛṣāmatsyādanībhyāṃ ca matsyākṣyā sapunarbhuvā //Context
RPSudh, 5, 40.1
  matsyākṣyā haṃsapadyāśca kāravellyā rasaiḥ pṛthak /Context
RRÅ, R.kh., 3, 34.1
  sarpākṣī kṣīriṇī vandhyā matsyākṣī śarapuṅkhikā /Context
RRÅ, R.kh., 6, 28.2
  matsyākṣyāḥ karavīrāyāḥ dravaiḥ piṣṭvā tridhā pacet //Context
RRÅ, R.kh., 6, 29.2
  dhānyābhrakaṃ dravairmardyaṃ matsyākṣītulasīdravaiḥ //Context
RRÅ, R.kh., 8, 55.2
  pāṣāṇabhedīmatsyākṣīdravairdviguṇagandhakaiḥ //Context
RRS, 11, 53.1
  sarpākṣī kṣīriṇī vandhyā matsyākṣī śaṅkhapuṣpikā /Context
RRS, 2, 27.2
  matsyākṣyāḥ kāṇḍavallyāśca haṃsapādyā rasaiḥ pṛthak //Context
RRS, 5, 121.1
  matsyākṣīgandhabāhlīkairlakucadravapeṣitaiḥ /Context
RRS, 5, 121.2
  vilipya sakalaṃ lohaṃ matsyākṣīkalkalepitam //Context
RSK, 2, 40.2
  nirguṇḍīvṛṣamatsyākṣīrasairgajapuṭānmṛtiḥ //Context
RSK, 2, 45.1
  matsyākṣīrasamadhyasthaṃ lohapatraṃ vinikṣipet /Context