References

ÅK, 2, 1, 3.1
  padmarāgādiratnānāṃ lakṣaṇaṃ jātimāhvayam /Context
BhPr, 1, 8, 167.0
  muktāphalaṃ hīrakaṃ ca vaidūryaṃ padmarāgam //Context
BhPr, 1, 8, 180.0
  māṇikyaṃ padmarāgaḥ syācchoṇaratnaṃ ca lohitam //Context
KaiNigh, 2, 143.1
  vajrāhvapadmarāgendranīlavaidūryavidrumāḥ /Context
MPālNigh, 4, 51.0
  māṇikyaṃ padmarāgaṃ syādvasu ratnaṃ suratnakam //Context
RArṇ, 11, 101.2
  padmarāgaṃ prayatnena rase grāsaṃ tu dāpayet //Context
RArṇ, 11, 102.1
  ekādaśaguṇaṃ yāvat padmarāgaṃ tu sūtake /Context
RArṇ, 16, 17.2
  vajrāṇi padmarāgāśca rājāvartādisasyakam /Context
RArṇ, 8, 11.2
  navalakṣaṃ ca rāgāṇāṃ padmarāge vyavasthitāḥ //Context
RājNigh, 13, 5.3
  atha ratnaṃ navaṃ vakṣye padmarāgādikaṃ kramāt //Context
RājNigh, 13, 146.1
  rāgadṛk padmarāgaśca ratnaṃ śoṇopalastathā /Context
RājNigh, 13, 150.1
  tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /Context
RCūM, 12, 4.1
  māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca /Context
RMañj, 3, 56.1
  śatadhā puṭitaṃ bhasma jāyate padmarāgavat /Context
RPSudh, 7, 3.1
  padmarāgābhidhaṃ śreṣṭhaṃ prathamaṃ tadudīritam /Context
RRÅ, V.kh., 19, 6.3
  jāyante padmarāgāṇi divyatejomayāni ca //Context
RRÅ, V.kh., 19, 37.2
  jāyate padmarāgābhaṃ pravālaṃ nātra saṃśayaḥ //Context
RRÅ, V.kh., 19, 40.2
  pravālā nalikāgarbhe jāyante padmarāgavat //Context
RRÅ, V.kh., 20, 74.2
  tattāraṃ padmarāgābhaṃ jāyate drāvayetpunaḥ //Context
RRÅ, V.kh., 4, 75.2
  evaṃ śatapuṭaiḥ pakvaṃ jāyate padmarāgavat //Context
RRÅ, V.kh., 5, 40.1
  tatsarvaṃ jāyate divyaṃ padmarāgasamaprabham /Context
RRÅ, V.kh., 9, 125.1
  vajraṃ vā padmarāgaṃ vā jāryaṃ daśaguṇe rase /Context
RRS, 4, 4.1
  puṣparāgaṃ mahānīlaṃ padmarāgaṃ pravālakam /Context
RRS, 4, 5.1
  padmarāgendranīlākhyau tathā marakatottamaḥ /Context
RRS, 4, 9.0
  māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca //Context
RSK, 2, 42.1
  catuḥṣaṣṭipuṭaireva jāyate padmarāgavat /Context