Fundstellen

RAdhy, 1, 78.2
  culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam //Kontext
RAdhy, 1, 387.1
  saṃkīrṇoccatarā culhī tathā kāryā navīnakā /Kontext
RAdhy, 1, 447.2
  culhyāmāropya taṃ yantraṃ hyadho'gniṃ jvālayeddhaṭhāt //Kontext
RAdhy, 1, 471.1
  culhyāṃ sthālīṃ caṭāyyāgniṃ yāmāṣṭau jvālayedadhaḥ /Kontext
RKDh, 1, 1, 74.1
  culhisaṃstheṣṭikāgarte 'nyapātreṇa tirohite /Kontext
RKDh, 1, 2, 5.1
  bhavedekamukhī culhī pātanādikriyākarī /Kontext
RKDh, 1, 2, 5.2
  culhī tu dvimukhī proktā svedanādiṣu karmasu //Kontext
RKDh, 1, 2, 6.1
  mahāsvedādiṣu tathā culhī tu trimukhī smṛtā /Kontext
RKDh, 1, 2, 7.1
  śrīnāthākhyā tathā culhī jāraṇe bahubhirmukhaiḥ /Kontext