Fundstellen

RRÅ, V.kh., 10, 4.1
  nāgābhraṃ dvaṃdvitaṃ tulyaṃ svarṇe vāhyaṃ dviṣaḍguṇam /Kontext
RRÅ, V.kh., 10, 5.1
  svarṇaṃ pītābhrasattvaṃ ca tulyāṃśaṃ dvaṃdvitaṃ dhamet /Kontext
RRÅ, V.kh., 10, 90.2
  rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet //Kontext
RRÅ, V.kh., 13, 104.1
  dvaṃdvitaṃ vyomasattvaṃ ca bījāni vividhāni ca /Kontext
RRÅ, V.kh., 13, 104.2
  dvaṃdvitaṃ vajrabījaṃ ca bhāvitaṃ sārayetsadā //Kontext
RRÅ, V.kh., 13, 105.2
  taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam //Kontext
RRÅ, V.kh., 14, 19.2
  tīkṣṇapāṣāṇasattvaṃ vā dvaṃdvitaṃ vyomasattvavat //Kontext
RRÅ, V.kh., 15, 17.1
  tāpyasattvābhrayoḥ sattvaṃ dvaṃdvitaṃ drāvayetpunaḥ /Kontext
RRÅ, V.kh., 15, 24.2
  pūrvadvaṃdvitakhoṭasya drāvitasya punaḥ punaḥ //Kontext
RRÅ, V.kh., 15, 31.1
  dvaṃdvitaṃ pūrvayogena hyabhiṣiktaṃ ca kārayet /Kontext
RRÅ, V.kh., 15, 36.1
  svarṇena dvaṃdvitaṃ vajraṃ pūrvavaccābhiṣekitam /Kontext
RRÅ, V.kh., 15, 73.1
  pādāṃśaṃ jārayettasya dvaṃdvitaṃ vyomasattvakam /Kontext
RRÅ, V.kh., 15, 85.2
  dvaṃdvitaṃ pūrvavajjāryaṃ mātrāyuktiśca pūrvavat //Kontext
RRÅ, V.kh., 15, 100.2
  bhāgāḥ surañjitasyaiva cūrṇīkṛtvātha dvaṃdvayet //Kontext
RRÅ, V.kh., 15, 115.2
  dvaṃdvitaṃ vyomasatvaṃ tu yāvad aṣṭaguṇaṃ tathā //Kontext
RRÅ, V.kh., 15, 117.1
  svarṇena dvaṃdvitaṃ vajraṃ samāṃśena tu jārayet /Kontext
RRÅ, V.kh., 18, 88.1
  ṣaḍguṇaṃ dvaṃdvite vyomni sarvaṃ jāryaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 18, 91.1
  drutiṃ samasamāṃ sūte dvaṃdvayitvātha jārayet /Kontext
RRÅ, V.kh., 18, 92.2
  dvaṃdvitāṃ jārayettulyāṃ tato raṃjakabījakam //Kontext
RRÅ, V.kh., 18, 107.1
  vāsanāmukhite sūte dvaṃdvitaṃ vyomasatvakam /Kontext
RRÅ, V.kh., 18, 163.2
  athavā dvaṃdvitaṃ vajraṃ samaṃ svarṇena yatkṛtam //Kontext
RRÅ, V.kh., 18, 166.1
  svarṇadvaṃdvitavajraṃ vā jārayettatpunaḥ punaḥ /Kontext
RRÅ, V.kh., 18, 172.2
  dvaṃdvitaṃ rasarājasya jāryamabhradrutiryathā /Kontext
RRÅ, V.kh., 8, 32.2
  tāreṇa dvaṃdvayedvajraṃ svarṇena dvaṃdvitaṃ yathā //Kontext
RRÅ, V.kh., 8, 32.2
  tāreṇa dvaṃdvayedvajraṃ svarṇena dvaṃdvitaṃ yathā //Kontext