Fundstellen

RMañj, 1, 22.2
  mardayettaṃ tathā khalve jambīrotthadravairdinam //Kontext
RMañj, 1, 28.2
  jambīrotthadravair yāmaṃ pātyaṃ pātanayantrake //Kontext
RMañj, 1, 32.1
  śrīkhaṇḍadevadāruśca kākatuṇḍī jayādravaiḥ /Kontext
RMañj, 1, 32.2
  karkoṭīmusalīkanyādravaṃ dattvā vimardayet //Kontext
RMañj, 2, 20.2
  gandhatulyaṃ vimardyātha dinaṃ nirguṇḍikādravaiḥ //Kontext
RMañj, 2, 33.2
  tulyaṃ sucūrṇitaṃ kṛtvā kākamācīdravaṃ punaḥ //Kontext
RMañj, 2, 34.1
  dvābhyāṃ caturguṇaṃ deyaṃ dravaṃ mūṣāṃ nirudhya ca /Kontext
RMañj, 3, 42.2
  bhinnapatraṃ tu tatkṛtvā meghanādāmlayordravaiḥ /Kontext
RMañj, 3, 88.1
  taddravair dolakāyantre divasaṃ pācayet sudhīḥ /Kontext
RMañj, 3, 95.1
  godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu /Kontext
RMañj, 5, 22.1
  tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ /Kontext
RMañj, 6, 7.1
  śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ /Kontext
RMañj, 6, 10.2
  dravairbhāvyaṃ tataḥ śoṣyaṃ deyaṃ guñjācatuṣṭayam //Kontext
RMañj, 6, 41.1
  lohārddhaṃ mṛtavaikrāntaṃ mardayedbhṛṅgajairdravaiḥ /Kontext
RMañj, 6, 47.2
  sarvametatsamaṃ śuddhaṃ kāravellyā dravairdinam //Kontext
RMañj, 6, 124.1
  rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ /Kontext
RMañj, 6, 144.1
  dravaiḥ śālmalimūlotthair mardayet praharadvayam /Kontext
RMañj, 6, 153.2
  sarvaiḥ samaṃ śaṅkhakacūrṇayuktaṃ khalve ca bhāvyo'tiviṣādraveṇa //Kontext
RMañj, 6, 154.2
  susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca //Kontext
RMañj, 6, 183.1
  tulyaṃ khalve dinaṃ mardya muṇḍīnirguṇḍijair dravaiḥ /Kontext
RMañj, 6, 221.2
  tulyāṃśaṃ mardayet khalve śālmalyā mūlajair dravaiḥ //Kontext
RMañj, 6, 296.1
  śālmalyutthair dravair mardya pakṣaikaṃ śuddhasūtakam /Kontext
RMañj, 6, 298.2
  vālukāyaṃtramadhye tu drave jīrṇe samuddharet //Kontext
RMañj, 6, 301.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ /Kontext
RMañj, 6, 302.1
  raktāṅgasya dravairbhāvyaṃ dinaikaṃ tu sitāyutam /Kontext
RMañj, 6, 303.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ /Kontext
RMañj, 6, 315.2
  maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ //Kontext
RMañj, 6, 323.1
  dravaiḥ sūraṇakandotthaiḥ khalve mardyaṃ dinatrayam /Kontext