Fundstellen

RArṇ, 11, 23.1
  sṛṣṭitrayodakakaṇātumburudravamarditam /Kontext
RArṇ, 11, 32.2
  ekaikasya dravaireva puṭaikaikaṃ pradāpayet //Kontext
RArṇ, 12, 131.2
  kāśmīradravatulyaṃ hi jāyate kanakaṃ dhruvam //Kontext
RArṇ, 12, 378.1
  abhrapattradrave kvāthamahorātraṃ śilodake /Kontext
RArṇ, 14, 76.0
  punaranyaṃ pravakṣyāmi dravasaṃskāramuttamam //Kontext
RArṇ, 14, 115.2
  ekatra mardayet khalle oṣadhīdravasaṃyutam //Kontext
RArṇ, 16, 17.3
  oṣadhīnāṃ dravaṃ dattvā tapte sūte vinikṣipet //Kontext
RArṇ, 16, 23.0
  paścāddhema pradātavyaṃ ṣaṭtriṃśāṃśadraveṇa ca //Kontext
RArṇ, 17, 108.1
  ghṛtaṃ dadhi payaḥ kṣaudraṃ bilvajambīrakadravaiḥ /Kontext
RArṇ, 17, 126.1
  rājāvartasya cūrṇaṃ tu śirīṣakusumadravaiḥ /Kontext
RArṇ, 6, 135.1
  vaikrāntasambhavaṃ cūrṇaṃ meṣaśṛṅgīdravānvitam /Kontext
RArṇ, 7, 21.2
  athavā goghṛtenāpi triphaladvyārdrakadravaiḥ /Kontext
RArṇ, 7, 76.2
  dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayed budhaḥ //Kontext
RArṇ, 9, 6.1
  ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ /Kontext
RArṇ, 9, 9.1
  ekaviṃśatiparyāyaṃ devadālīdaladravaiḥ /Kontext
RArṇ, 9, 15.1
  jambīrāmlena pacanaṃ śigrumūladraveṇa ca /Kontext