Fundstellen

RCūM, 10, 57.1
  nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /Kontext
RCūM, 10, 65.2
  mriyate'ṣṭapuṭair gandhanimbūkadravasaṃyutaḥ //Kontext
RCūM, 10, 76.1
  lakucadravagandhāśmaṭaṅkaṇena samanvitam /Kontext
RCūM, 10, 77.1
  nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca /Kontext
RCūM, 10, 143.2
  nimbudraveṇa saṃmardya prapuṭeddaśavārakam //Kontext
RCūM, 11, 68.1
  añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ /Kontext
RCūM, 11, 113.1
  sādhāraṇarasāḥ sarve mātuluṅgadravāmbunā /Kontext
RCūM, 12, 32.2
  kulatthakvāthasaṃyuktalakucadravapiṣṭayā //Kontext
RCūM, 13, 32.2
  saptavāraṃ dravaiḥ sārdhaṃ daśabhiḥ piṣṭakaiḥ puṭet //Kontext
RCūM, 13, 58.1
  gomedaṃ gandhayogena lakucadravayoginā /Kontext
RCūM, 13, 71.1
  ārdrakadravasaṃyuktaṃ guñjāmātraṃ rasāyanam /Kontext
RCūM, 14, 34.1
  lakucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet /Kontext
RCūM, 14, 73.2
  kṛtvā cūrṇaṃ hi jambīradraveṇātidravīkṛtam //Kontext
RCūM, 14, 109.1
  matsyākṣīgandhavāhlīkair lakucadravapeṣitaiḥ /Kontext
RCūM, 14, 186.2
  nimbudravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak //Kontext
RCūM, 16, 23.1
  kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam /Kontext
RCūM, 4, 7.0
  sadravā marditā saiva rasapaṅka iti smṛtaḥ //Kontext
RCūM, 4, 26.1
  lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /Kontext
RCūM, 4, 49.1
  nīlajyotirdravaiḥ samyag daśavārāṇi ḍhālayet /Kontext
RCūM, 4, 54.1
  drutadravyasya nikṣepo drave taḍḍhālanaṃ matam /Kontext
RCūM, 5, 41.1
  tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ viḍadravam /Kontext
RCūM, 5, 72.2
  jīrṇagandhakasūtaṃ ca bhāvayellaśunadravaiḥ //Kontext
RCūM, 5, 86.1
  sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /Kontext