Fundstellen

ÅK, 1, 25, 18.2
  sā dhṛtā vadane hanti meharogānaśeṣataḥ //Kontext
ÅK, 1, 25, 108.2
  saṃdaṃśadhṛtasūtena drutadravyāhatiśca yaḥ //Kontext
BhPr, 1, 8, 186.2
  cakṣuṣyāṇi ca śītāni viṣaghnāni dhṛtāni ca /Kontext
BhPr, 2, 3, 10.1
  śarāvasampuṭe dhṛtvā puṭettriṃśadvanopalaiḥ /Kontext
BhPr, 2, 3, 12.2
  dhṛtvā satsaṃpuṭe golaṃ mṛṇmūṣāsampuṭe ca tat //Kontext
BhPr, 2, 3, 49.1
  dhṛtvā mūṣāpuṭe ruddhvā puṭe triṃśadvanopalaiḥ /Kontext
BhPr, 2, 3, 62.2
  dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet //Kontext
BhPr, 2, 3, 98.1
  gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ /Kontext
BhPr, 2, 3, 123.1
  tato mūṣāpuṭe dhṛtvā pacedgajapuṭena ca /Kontext
BhPr, 2, 3, 180.2
  dhṛtvā tadgolakaṃ prājño mṛnmūṣāsampuṭe 'dhike /Kontext
BhPr, 2, 3, 223.2
  tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet //Kontext
RAdhy, 1, 249.2
  mūṣāmadhyād dhṛtaṃ yāvatsarvaṃ veṣāparīyakam //Kontext
RAdhy, 1, 352.1
  nālaṃ ca gostanākāraṃ madhye vartulakairdhṛtam /Kontext
RArṇ, 11, 202.2
  śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam //Kontext
RArṇ, 12, 200.2
  trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet //Kontext
RArṇ, 12, 314.1
  ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca /Kontext
RArṇ, 15, 205.1
  āranālena tat svinnaṃ dolāyāṃ dhṛtameva ca /Kontext
RArṇ, 17, 154.2
  dhameddalaṃ nirmalaṃ tat dhṛtamunmīlitaṃ yadā //Kontext
RājNigh, 13, 159.2
  vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ //Kontext
RājNigh, 13, 176.2
  sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ //Kontext
RājNigh, 13, 186.2
  dīpanaḥ pācanaścaiva dhṛto'yaṃ pāpanāśanaḥ //Kontext
RCint, 2, 29.1
  lābhāya tadupari kharparakhaṇḍakān dhṛtvāparayā dṛḍhasthālyā /Kontext
RCint, 3, 13.2
  dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak //Kontext
RCint, 4, 6.1
  cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya /Kontext
RCint, 5, 15.1
  tadvartirjvalitā daṇḍe dhṛtā dhāryā tvadhomukhī /Kontext
RCint, 6, 60.2
  gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ //Kontext
RCint, 7, 22.1
  śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ /Kontext
RCint, 7, 107.1
  śarāvasaṃpuṭe dhṛtvā puṭedgajapuṭena ca /Kontext
RCūM, 10, 120.2
  tadā sandaṃśato mūṣāṃ dhṛtvā kṛtvā hyadhomukhīm //Kontext
RCūM, 11, 17.2
  dhṛtvā saṃdaṃśato vartiṃ sarvāṃ prajvālayettataḥ //Kontext
RCūM, 12, 2.2
  nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai //Kontext
RCūM, 12, 42.2
  mukhe dhṛtaṃ karotyāśu caladantavibandhanam //Kontext
RCūM, 13, 77.1
  dhṛtāni vā tāni samarcitāni sujātiyuktāni ca saṃstutāni /Kontext
RCūM, 4, 21.1
  sā dhṛtā vadane hanti mehavyūhamaśeṣataḥ /Kontext
RCūM, 4, 109.1
  saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā /Kontext
RHT, 14, 12.1
  mūṣādhṛtaparpaṭikāmadhye saṃchādya nigūḍhasudṛḍhena /Kontext
RHT, 18, 61.2
  paścādvartiḥ kāryā pātre dhṛtvāyase ca same //Kontext
RHT, 6, 11.1
  yadi hi catuḥṣaṣṭyaṃśān grasati rasastadā dhareddaṇḍam /Kontext
RKDh, 1, 1, 271.1
  yantre cakrādike dhṛtvā jāraṇādikriyāṃ caret /Kontext
RMañj, 3, 14.0
  tadvartirjvalitā vaṃśairdhṛtā dhāryā tvadhomukhī //Kontext
RMañj, 5, 9.2
  taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham //Kontext
RMañj, 5, 13.2
  śarāvasampuṭe dhṛtvā puṭedviṃśadvanopalaiḥ //Kontext
RPSudh, 2, 21.2
  varṣamātraṃ dhṛto vaktre valīpalitanāśanaḥ //Kontext
RPSudh, 2, 32.1
  viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave /Kontext
RPSudh, 2, 106.2
  vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ //Kontext
RPSudh, 3, 37.1
  rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam /Kontext
RPSudh, 5, 127.2
  lohasaṃdaṃśake kṛtvā dhṛtvā mūṣāmadhomukhīm //Kontext
RPSudh, 6, 49.2
  dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tām //Kontext
RPSudh, 7, 37.2
  vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām //Kontext
RRÅ, R.kh., 2, 39.2
  prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ //Kontext
RRÅ, R.kh., 5, 8.1
  tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā /Kontext
RRÅ, R.kh., 7, 21.2
  dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ //Kontext
RRÅ, V.kh., 18, 124.2
  tato jyotiṣmatītaile dhṛtvā vartiṃ kalpayet //Kontext
RRÅ, V.kh., 4, 60.3
  sahasrāṃśe dhṛte śare vedhe datte sukāñcanam //Kontext
RRS, 11, 32.2
  nairmalyārthaṃ hi sūtasya khalle dhṛtvā vimardayet //Kontext
RRS, 11, 96.1
  dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet /Kontext
RRS, 11, 123.2
  parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ //Kontext
RRS, 2, 152.2
  tadā saṃdaṃśato mūṣāṃ dhṛtvā kṛtvā tvadhomukhīm //Kontext
RRS, 3, 30.2
  dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tam /Kontext
RRS, 3, 44.1
  tadvartiṃ jvalitāṃ daṃśe dhṛtāṃ kuryād adhomukhīm /Kontext
RRS, 4, 7.2
  nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai //Kontext
RRS, 4, 46.2
  mukhe dhṛtaṃ karotyāśu caladdantavibandhanam //Kontext
RRS, 4, 69.3
  saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet //Kontext
RRS, 8, 93.1
  saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā /Kontext
RSK, 2, 44.2
  gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat //Kontext
ŚdhSaṃh, 2, 11, 9.1
  śarāvasaṃpuṭe dhṛtvā puṭet triṃśadvanopalaiḥ /Kontext
ŚdhSaṃh, 2, 11, 11.2
  dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet //Kontext
ŚdhSaṃh, 2, 11, 18.1
  gandhacūrṇaṃ samaṃ dhṛtvā śarāvayugmasaṃpuṭe /Kontext
ŚdhSaṃh, 2, 11, 22.1
  dhṛtvā mūṣāpuṭe ruddhvā puṭet triṃśadvanopalaiḥ /Kontext
ŚdhSaṃh, 2, 11, 26.1
  tato mūṣāpuṭe dhṛtvā puṭedgajapuṭena ca /Kontext
ŚdhSaṃh, 2, 11, 31.2
  dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet //Kontext
ŚdhSaṃh, 2, 11, 50.1
  gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ /Kontext
ŚdhSaṃh, 2, 12, 10.2
  dvisthālīsaṃpuṭe dhṛtvā pūrayellavaṇena ca //Kontext
ŚdhSaṃh, 2, 12, 40.1
  dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike /Kontext
ŚdhSaṃh, 2, 12, 62.1
  garte hastonmite dhṛtvā puṭedgajapuṭena ca /Kontext
ŚdhSaṃh, 2, 12, 102.1
  bhāṇḍe cūrṇapralipte ca dhṛtvā mudrāṃ pradāpayet /Kontext
ŚdhSaṃh, 2, 12, 102.2
  garte hastonmite dhṛtvā puṭedgajapuṭena ca //Kontext
ŚdhSaṃh, 2, 12, 183.1
  snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut /Kontext