Fundstellen

ŚdhSaṃh, 2, 12, 77.1
  uśīravāsakakvāthaṃ dadyātsamadhuśarkaram /Kontext
ŚdhSaṃh, 2, 12, 78.1
  agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate /Kontext
ŚdhSaṃh, 2, 12, 79.2
  śūle'jīrṇe tathā kṛṣṇā madhuyuktā jvare hitā //Kontext
ŚdhSaṃh, 2, 12, 82.1
  madhunā lehayecchardihikkākopopaśāntaye /Kontext
ŚdhSaṃh, 2, 12, 85.1
  taccūrṇaṃ madhunā lehyamathavā navanītakaiḥ /Kontext
ŚdhSaṃh, 2, 12, 95.1
  sarpiṣā madhunā vāpi dadyāddoṣādyapekṣayā /Kontext
ŚdhSaṃh, 2, 12, 105.1
  madhuyuktaṃ tathā śleṣmakope vireke bharjitā bhaṅgā pradeyā dadhisaṃyutā /Kontext
ŚdhSaṃh, 2, 12, 119.1
  madhunā lehayeccānu kuṭajasya phalaṃ tvacam /Kontext
ŚdhSaṃh, 2, 12, 134.1
  madhvārdrakarasaṃ cānupibed agnivivṛddhaye /Kontext
ŚdhSaṃh, 2, 12, 147.2
  guñjādvayaṃ dadītāsya madhunā sarvamehanut //Kontext
ŚdhSaṃh, 2, 12, 160.1
  triphalāmadhusaṃyuktaḥ sarvarogeṣu yojayet /Kontext
ŚdhSaṃh, 2, 12, 179.2
  madhvājyair vākucīcūrṇaṃ karṣamātraṃ lihedanu //Kontext
ŚdhSaṃh, 2, 12, 182.2
  catuḥṣaṣṭirmṛtaṃ cābhraṃ madhvājyābhyāṃ viloḍayet //Kontext
ŚdhSaṃh, 2, 12, 205.2
  triṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā //Kontext
ŚdhSaṃh, 2, 12, 216.2
  trinetrākhyarasasyaikaṃ māṣaṃ madhvājyakairlihet //Kontext
ŚdhSaṃh, 2, 12, 217.1
  saindhavaṃ jīrakaṃ hiṅgu madhvājyābhyāṃ lihedanu /Kontext
ŚdhSaṃh, 2, 12, 251.2
  māṣamātro raso deyo madhunā maricaistathā //Kontext
ŚdhSaṃh, 2, 12, 258.1
  rasaṃ vajrakapāṭākhyaṃ śāṇaikaṃ madhunā lihet /Kontext
ŚdhSaṃh, 2, 12, 286.2
  pippalīmadhusaṃyuktaṃ hanyādetanna saṃśayaḥ //Kontext
ŚdhSaṃh, 2, 12, 287.2
  aṇḍavṛddhiṃ jayedetacchinnāsattvamadhuplutam //Kontext