Fundstellen

RPSudh, 2, 105.1
  kumārī meghanādā ca madhusaiṃdhavasaṃyutā /Kontext
RPSudh, 3, 34.1
  supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ /Kontext
RPSudh, 3, 44.2
  bhakṣitā madhunā sārdhaṃ sarvajvaravināśinī //Kontext
RPSudh, 4, 44.1
  lehayenmadhusaṃyuktam anupānair yathocitaiḥ /Kontext
RPSudh, 4, 49.2
  cūrṇīkṛtaṃ tu madhvājyaiḥ kaṇādvayasamanvitam //Kontext
RPSudh, 4, 55.2
  pippalīmadhunā sārdhaṃ sarvadoṣaharaṃ param //Kontext
RPSudh, 4, 77.2
  vyoṣavellājyamadhunā ṭaṃkamānena miśritam //Kontext
RPSudh, 5, 46.2
  madhutailavasājyeṣu daśavārāṇi ḍhālayet //Kontext
RPSudh, 5, 67.2
  kaṇāmadhvājyasaṃmiśraṃ vallamātraṃ niṣevitam //Kontext
RPSudh, 5, 99.2
  vallamātraṃ ca madhunā lehayet vyoṣasaṃyutaṃ //Kontext
RPSudh, 6, 5.1
  kulatthakvāthasaubhāgyamāhiṣājyamadhuplutam /Kontext