References

RRÅ, R.kh., 6, 28.1
  sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam /Context
RRÅ, R.kh., 7, 44.1
  guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ /Context
RRÅ, R.kh., 8, 23.1
  tritayaṃ madhunājyena militaṃ golakīkṛtam /Context
RRÅ, R.kh., 9, 43.1
  madhvājyaṃ mṛtaṃ lauhaṃ ca sarūpyaṃ saṃpuṭe kṣipet /Context
RRÅ, V.kh., 11, 31.2
  svarṇapuṣpī ca kāsīsaṃ maricaṃ rājikā madhu //Context
RRÅ, V.kh., 12, 20.1
  tridinaṃ madhusarpirbhyāṃ marditaṃ golakīkṛtam /Context
RRÅ, V.kh., 13, 7.1
  gokṣīraṃ paṃcalavaṇaṃ sarpavṛścikaviṣaṃ madhu /Context
RRÅ, V.kh., 13, 22.2
  cūrṇitaṃ madhusarpirbhyāṃ lohapātre dinaṃ pacet //Context
RRÅ, V.kh., 13, 51.2
  niśāṭaṃkaṇamadhvājyānyebhistulyaṃ ca tutthakam //Context
RRÅ, V.kh., 13, 53.2
  madhvājyaṭaṃkaṇaṃ tulyaṃ tutthamebhiḥ samaṃ bhavet //Context
RRÅ, V.kh., 13, 55.1
  tutthasya ṭaṃkaṇaṃ pādaṃ cūrṇayenmadhusarpiṣā /Context
RRÅ, V.kh., 14, 61.2
  tatastena śatāṃśena madhunāktena lepayet //Context
RRÅ, V.kh., 15, 106.1
  lepayenmadhunāktena sahasrāṃśena tatpunaḥ /Context
RRÅ, V.kh., 2, 11.1
  madhvājyaṭaṅkaṇaṃ guñjā guḍaḥ syān mitrapañcakam /Context
RRÅ, V.kh., 4, 52.1
  tenaiva tārapatrāṇi madhuliptāni lepayet /Context
RRÅ, V.kh., 4, 66.1
  tenaiva madhuyuktena tārapatrāṇi lepayet /Context
RRÅ, V.kh., 4, 73.1
  madhunā yāmamātraṃ tu tena lepaṃ tu kārayet /Context
RRÅ, V.kh., 4, 76.1
  tenaiva tārapatrāṇi madhuliptāni lepayet /Context
RRÅ, V.kh., 4, 79.2
  pūrvavat kārayetpaścānmadhunā saha miśrayet //Context
RRÅ, V.kh., 4, 86.1
  tenaiva madhunoktena tārāriṣṭaṃ pralepayet /Context
RRÅ, V.kh., 4, 89.1
  tena tārasya patrāṇi madhuliptāni lepayet /Context
RRÅ, V.kh., 4, 134.1
  tenaiva madhuyuktena tārapatrāṇi lepayet /Context
RRÅ, V.kh., 4, 141.1
  madhunā yāmamātraṃ tu tena lepaṃ tu kārayet /Context
RRÅ, V.kh., 4, 144.2
  pūrvavat kārayetpaścānmadhunā saha miśrayet //Context
RRÅ, V.kh., 4, 151.1
  tenaiva madhunāktena tārāriṣṭaṃ pralepayet /Context
RRÅ, V.kh., 4, 154.2
  madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt //Context
RRÅ, V.kh., 5, 4.1
  ādāya madhunā peṣyaṃ yāmamātraṃ prayatnataḥ /Context
RRÅ, V.kh., 5, 12.1
  tenaiva madhunāktena śuddhaṃ hāṭakapatrakam /Context
RRÅ, V.kh., 6, 12.2
  marditaṃ chāyayā śuṣkaṃ madhunā saha kalkayet //Context
RRÅ, V.kh., 7, 53.1
  candrārkaśatabhāgena madhunāktena tena vai /Context
RRÅ, V.kh., 7, 62.1
  ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam /Context
RRÅ, V.kh., 7, 62.2
  āraṇyotpalakaireva ruddhvā madhupuṭaiḥ pacet //Context
RRÅ, V.kh., 7, 63.1
  anena madhuyuktena tārapatrāṇi lepayet /Context
RRÅ, V.kh., 7, 81.2
  ārdrakaṃ tuvarī sindhukaṅguṇītailakaṃ madhu //Context
RRÅ, V.kh., 8, 57.1
  madhusaṃjīvanīṃ piṣṭvā gardabhasya tu mūtrataḥ /Context
RRÅ, V.kh., 8, 91.2
  madhvājyaṭaṃkaṇaiḥ sārdhaṃ mūṣāmadhye gataṃ dhamet //Context
RRÅ, V.kh., 9, 7.1
  bhūnāgaṃ kāṃtapāṣāṇaṃ mākṣikaṃ ṭaṃkaṇaṃ madhu /Context
RRÅ, V.kh., 9, 64.1
  madhunā mardayetkiṃcit tatastena śatāṃśataḥ /Context
RRÅ, V.kh., 9, 91.1
  athavā madhunāktena candrārkau lepayettataḥ /Context
RRÅ, V.kh., 9, 92.1
  athavā tārapatrāṇi madhunāktena lepayet /Context
RRÅ, V.kh., 9, 96.2
  anena śatamāṃśena caṃdrārkaṃ madhunā saha //Context