References

RMañj, 1, 15.1
  antaḥsunīlo bahirujjvalo madhyāhṇasūryapratimaprakāśaḥ /Context
RMañj, 1, 20.1
  pañcāśat pañcaviṃśadvā daśa pañcaikameva vā /Context
RMañj, 1, 20.1
  pañcāśat pañcaviṃśadvā daśa pañcaikameva /Context
RMañj, 2, 15.2
  ko tasya guṇān vaktuṃ bhuvi śaknoti mānavaḥ //Context
RMañj, 2, 21.2
  andhamūṣāgataṃ vātha vālukāyantrake dinam //Context
RMañj, 2, 38.2
  mardayed bhṛṅgajair drāvair dinaikaṃ dhamet punaḥ //Context
RMañj, 3, 24.3
  vajrīkṣīreṇa siñcet kuliśaṃ vimalaṃ bhavet //Context
RMañj, 3, 74.2
  śṛṅgaverarasair vāpi viśudhyati manaḥśilā //Context
RMañj, 3, 79.2
  rambhātoyena pācyaṃ ghasraṃ vimalaśuddhaye //Context
RMañj, 4, 20.1
  aśītiryasya varṣāṇi vasuvarṣāṇi yasya /Context
RMañj, 5, 8.1
  rasasya bhasmanā vātha rasairvā lepayeddalam /Context
RMañj, 5, 8.1
  rasasya bhasmanā vātha rasairvā lepayeddalam /Context
RMañj, 5, 28.2
  śudhyate nātra sandeho māraṇaṃ vāpyathocyate //Context
RMañj, 6, 5.1
  mātrādhikaṃ na seveta rasaṃ viṣam auṣadham /Context
RMañj, 6, 16.1
  pippalīdaśakairvāpi madhunā lehayed budhaḥ /Context
RMañj, 6, 17.1
  dadhyājyagavyaṃ takraṃ kṣīraṃ vājaṃ prayojayet /Context
RMañj, 6, 17.1
  dadhyājyagavyaṃ takraṃ vā kṣīraṃ vājaṃ prayojayet /Context
RMañj, 6, 104.2
  guñjaikaṃ vahṇinīreṇa śṛṅgaverarasena //Context
RMañj, 6, 169.2
  guñjaikaṃ tu dviguñjaṃ balaṃ jñātvā prayojayet //Context
RMañj, 6, 188.1
  maricānyarddhabhāgena samaṃ vāsyātha mardayet /Context
RMañj, 6, 194.2
  dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā //Context
RMañj, 6, 211.2
  guñjaiko dviguṃjo vā āmarogaharaḥ paraḥ //Context
RMañj, 6, 211.2
  guñjaiko vā dviguṃjo āmarogaharaḥ paraḥ //Context
RMañj, 6, 281.2
  vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam //Context
RMañj, 6, 285.1
  ratikāle ratānte punaḥ sevyo rasottamaḥ /Context
RMañj, 6, 335.2
  gavāṃ mūtraiḥ pibeccānu rajanī gavāṃ jalaiḥ //Context
RMañj, 6, 340.2
  dinānte ca pradātavyamannaṃ mudgayūṣakam //Context