Fundstellen

RPSudh, 1, 83.2
  vahnimṛttikayā vāpi saṃdhirodhaṃ tu kārayet //Kontext
RPSudh, 1, 106.1
  kṣīreṇa sahitaṃ vāpi prahitaṃ dvidināvadhi /Kontext
RPSudh, 1, 163.2
  raktikā caṇako vātha vallamātro bhavedrasaḥ //Kontext
RPSudh, 10, 48.1
  tuṣairvā gomayairvāpi rasabhasmaprasādhanam /Kontext
RPSudh, 10, 48.1
  tuṣairvā gomayairvāpi rasabhasmaprasādhanam /Kontext
RPSudh, 10, 52.1
  govarairvā tuṣairvāpi karṣamātramitaiḥ puṭam /Kontext
RPSudh, 10, 52.1
  govarairvā tuṣairvāpi karṣamātramitaiḥ puṭam /Kontext
RPSudh, 2, 107.2
  karṇe kaṇṭhe tathā haste dhāritā mastake'pi /Kontext
RPSudh, 3, 47.1
  vyoṣaiḥ kanyārasairvāpi kaphāmayavināśinī /Kontext
RPSudh, 4, 107.1
  durgandhā pūtigandhā kharasparśā ca pāṇḍurā /Kontext
RPSudh, 5, 50.1
  dhātrīpatrarasenāpi tasyāḥ phalarasena /Kontext
RPSudh, 5, 71.1
  sveditaṃ māhiṣājyābhyāṃ gavāṃ mūtrairnarasya /Kontext
RPSudh, 5, 111.1
  manaḥśilāluṅgarasaiḥ śilayā gaṃdhakena /Kontext
RPSudh, 5, 123.1
  kāṃjike vātha takre vā nṛmūtre meṣamūtrake /Kontext
RPSudh, 5, 123.1
  kāṃjike vātha takre nṛmūtre meṣamūtrake /Kontext
RPSudh, 6, 4.2
  kuṣmāṇḍatoyasaṃsvinnaṃ tataḥ kṣārajalena /Kontext
RPSudh, 6, 4.3
  cūrṇatoyena svinnaṃ dolāyaṃtreṇa śudhyati //Kontext
RPSudh, 6, 18.2
  munipatrarasenāpi śṛṅgaverarasena //Kontext
RPSudh, 6, 19.2
  sarpiṣā ca guḍenātha kiṭṭaguggulunātha //Kontext
RPSudh, 7, 18.1
  rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam /Kontext
RPSudh, 7, 25.2
  vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vinā tatpumāṃsam //Kontext
RPSudh, 7, 27.2
  siddhaṃ tathā kodravaje śṛte vajraṃ viśudhyeddhi viniścitena //Kontext
RPSudh, 7, 34.2
  viṃśadvārān saṃpuṭecca prayatnādāraṇyairvā gomayaistaddhaṭhāgnau /Kontext
RPSudh, 7, 47.1
  vicchāyaṃ cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena /Kontext
RPSudh, 7, 47.2
  nirbhāraṃ pītakācābhayuktaṃ gomedaṃ cedīdṛśaṃ no variṣṭham //Kontext
RPSudh, 7, 49.1
  svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ /Kontext