Fundstellen

RArṇ, 10, 1.2
  rasasya lakṣaṇaṃ kiṃvā rasakarma ca kīdṛśam /Kontext
RArṇ, 10, 36.1
  dve sahasre palānāṃ tu sahasraṃ śatameva /Kontext
RArṇ, 10, 36.2
  aṣṭāviṃśat palānāṃ tu daśa pañcakameva //Kontext
RArṇ, 11, 16.1
  vaikrāntavajrasaṃsparśād divyauṣadhibalena /Kontext
RArṇ, 11, 21.1
  tasminnāvartitaṃ nāgaṃ vaṅgaṃ suravandite /Kontext
RArṇ, 11, 23.2
  carejjaredvā puṭitaṃ yavaciñcārasena ca //Kontext
RArṇ, 11, 26.2
  tumburustiktaśākaṃ vāpyeṣām ekarasena tu /Kontext
RArṇ, 11, 45.1
  catuḥṣaṣṭiguṇaṃ devi dvātriṃśadguṇameva /Kontext
RArṇ, 11, 45.2
  athavā ṣoḍaśaguṇaṃ tathāṣṭaguṇameva /Kontext
RArṇ, 11, 45.3
  caturguṇaṃ dviguṇaṃ samaṃ vā cārayet priye //Kontext
RArṇ, 11, 45.3
  caturguṇaṃ vā dviguṇaṃ samaṃ cārayet priye //Kontext
RArṇ, 11, 59.0
  samukhaṃ nirmukhaṃ vāpi yatnataścārayennabhaḥ //Kontext
RArṇ, 11, 82.2
  gandhakāt parato nāsti raseṣūparaseṣu //Kontext
RArṇ, 11, 83.2
  athavā dvādaśaguṇaṃ ṣaḍguṇaṃ vāpi jārayet //Kontext
RArṇ, 11, 166.1
  nāgasya mūtre deveśi vatsasya mahiṣasya /Kontext
RArṇ, 11, 203.0
  śalākājāraṇādvāpi mūrtibandhatvamiṣyate //Kontext
RArṇ, 12, 1.3
  kena bhasmasūtaḥ syāt kena vā khoṭabandhanam //Kontext
RArṇ, 12, 1.3
  kena vā bhasmasūtaḥ syāt kena khoṭabandhanam //Kontext
RArṇ, 12, 21.1
  grāhyaṃ tatphalatailaṃ yantre pātālasaṃjñake /Kontext
RArṇ, 12, 38.2
  tāre tāmre'pi devi bhāvayettaṃ manaḥśilām //Kontext
RArṇ, 12, 40.2
  tāre tāmre'pi devi koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 12, 76.1
  na khoṭo na ca bhasma naiva dravyaṃ karoti saḥ /Kontext
RArṇ, 12, 82.1
  mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam /Kontext
RArṇ, 12, 134.0
  kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ //Kontext
RArṇ, 12, 145.2
  tilavat kvāthayitvā tu hastaiḥ pādairathāpi /Kontext
RArṇ, 12, 150.1
  śastracchinnā mahādevi dagdhā pāvakena tu /Kontext
RArṇ, 12, 184.1
  kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ surārcite /Kontext
RArṇ, 12, 220.1
  tripalaṃ kāntapātre pātre'lābumaye'pi vā /Kontext
RArṇ, 12, 220.1
  tripalaṃ kāntapātre vā pātre'lābumaye'pi /Kontext
RArṇ, 12, 293.1
  śaradgrīṣmavasanteṣu hemante surārcite /Kontext
RArṇ, 12, 293.2
  āyase tāmrapātre pātre'lābumaye'thavā /Kontext
RArṇ, 12, 310.1
  śailībhūtaṃ kulatthaṃ bhakṣayenmadhusarpiṣā /Kontext
RArṇ, 12, 323.1
  śailodake vinikṣipya bhūśaile kardame'pi /Kontext
RArṇ, 12, 328.1
  nicule kakubhe caiva kiṃśuke madhuke'pi /Kontext
RArṇ, 12, 328.2
  iṅgudīphalamadhye rajanīdvayamadhyataḥ //Kontext
RArṇ, 14, 34.1
  navasaṃkalikābaddhaḥ svayambhurvā maheśvaraḥ /Kontext
RArṇ, 14, 146.1
  sabījaṃ bījavarjaṃ vajreṇa saha sūtakam /Kontext
RArṇ, 15, 15.2
  ahorātraṃ trirātraṃ bhavedagnisaho rasaḥ //Kontext
RArṇ, 15, 134.1
  nāgaṃ vaṅgaṃ samaṃ sūtaṃ hema tāramathāpi /Kontext
RArṇ, 15, 134.2
  abhrakaṃ drutisattvaṃ mardayet praharadvayam //Kontext
RArṇ, 15, 156.1
  ahorātraṃ trirātraṃ cūrṇabandho bhavettataḥ /Kontext
RArṇ, 15, 161.1
  ebhir vyastaiḥ samastairvā piṣṭīṃ kṛtvā same samām /Kontext
RArṇ, 15, 188.2
  ahorātraṃ trirātraṃ pūrvavat khoṭatāṃ nayet //Kontext
RArṇ, 15, 197.1
  ahorātraṃ trirātraṃ rasendraṃ khoṭatāṃ nayet /Kontext
RArṇ, 16, 35.1
  āracūrṇapalaikaṃ mṛtanāgapalaṃ tu vā /Kontext
RArṇ, 16, 35.1
  āracūrṇapalaikaṃ vā mṛtanāgapalaṃ tu /Kontext
RArṇ, 16, 35.2
  vaṅgābhrakapalaikaṃ tīkṣṇacūrṇapalaṃ tu vā //Kontext
RArṇ, 16, 35.2
  vaṅgābhrakapalaikaṃ vā tīkṣṇacūrṇapalaṃ tu //Kontext
RArṇ, 16, 36.1
  triśulvaṃ nāgavaṅgau ekaikāṃśasamanvitam /Kontext
RArṇ, 16, 40.1
  yadvā vimalavaikrāntavaṅganāgāni rītikā /Kontext
RArṇ, 16, 79.1
  same hemni samaṃ sūtaṃ tāraṃ tāmramathāpi /Kontext
RArṇ, 16, 98.1
  ahorātraṃ trirātraṃ cūrṇaṃ bhavati śobhanam /Kontext
RArṇ, 16, 106.1
  ahorātraṃ trirātraṃ citradharmā bhavanti te /Kontext
RArṇ, 17, 78.2
  aṣṭāviṃśatikṛtvā taile bhūnāgasambhave /Kontext
RArṇ, 17, 105.0
  tadvaṅgaṃ jārayet sūtaṃ samaṃ dviguṇādikam //Kontext
RArṇ, 17, 111.1
  jyotiṣmatīkusumbhānāṃ taile kārañjake'pi /Kontext
RArṇ, 17, 151.1
  vaṅgābhraṃ sitatāpyaṃ śailaṃ vā vāpayet site /Kontext
RArṇ, 17, 151.1
  vaṅgābhraṃ sitatāpyaṃ vā śailaṃ vāpayet site /Kontext
RArṇ, 4, 12.2
  yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva //Kontext
RArṇ, 4, 19.2
  ahorātraṃ trirātraṃ rasendro bhasmatāṃ vrajet //Kontext
RArṇ, 4, 31.2
  vakranālakṛtā vāpi śasyate surasundari //Kontext
RArṇ, 4, 47.2
  prakāśāyāṃ prakurvīta yadi vāṅgāralepanam //Kontext
RArṇ, 4, 59.1
  mṛnmaye lohapātre ayaskāntamaye 'thavā /Kontext
RArṇ, 4, 59.2
  pāṣāṇe sphaṭike vātha muktāśailamaye'thavā //Kontext
RArṇ, 4, 61.1
  aghorāstrābhidhānena mahāpāśupatena /Kontext
RArṇ, 6, 92.1
  peṣyaṃ trikarṣakārpāsamūlaṃ taṇḍulāmbhasā /Kontext
RArṇ, 6, 92.2
  āraktarākāmūlaṃ strīstanyena tu peṣitam //Kontext
RArṇ, 6, 93.1
  peṣayed vajrakandaṃ vajrīkṣīreṇa suvrate /Kontext
RArṇ, 6, 138.1
  suvarṇaṃ rajataṃ tāmraṃ kāntalohasya rajaḥ /Kontext
RArṇ, 7, 40.2
  śaśaśoṇitamadhye dinamekaṃ nidhāpayet //Kontext
RArṇ, 7, 69.2
  bhṛṅgāmbhasā saptāhaṃ bhāvitaḥ kṣālito'mbhasā //Kontext
RArṇ, 7, 90.2
  ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ /Kontext
RArṇ, 7, 150.2
  nihanyādgandhamātreṇa yadvā mākṣikakesarī //Kontext
RArṇ, 8, 21.3
  vaṅgasyāpi vidhānena tālakasya hatasya //Kontext
RArṇ, 8, 22.1
  tāpyahiṅgulayorvāpi hate ca rasakasya vā /Kontext
RArṇ, 8, 22.1
  tāpyahiṅgulayorvāpi hate ca rasakasya /Kontext
RArṇ, 8, 47.1
  tāpyena mṛtaṃ hema triguṇena nivāpitam /Kontext
RArṇ, 8, 60.2
  mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulvaṃ tīkṣṇaṃ ca mṛtam /Kontext
RArṇ, 8, 72.2
  vaṅgābhraṃ tāpyasattvaṃ tālamākṣikavāpataḥ /Kontext
RArṇ, 9, 4.0
  śataśo plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ //Kontext
RArṇ, 9, 16.1
  koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ /Kontext