References

RArṇ, 10, 1.2
  rasasya lakṣaṇaṃ kiṃvā rasakarma ca kīdṛśam /Context
RArṇ, 10, 36.1
  dve sahasre palānāṃ tu sahasraṃ śatameva /Context
RArṇ, 10, 36.2
  aṣṭāviṃśat palānāṃ tu daśa pañcakameva //Context
RArṇ, 11, 16.1
  vaikrāntavajrasaṃsparśād divyauṣadhibalena /Context
RArṇ, 11, 21.1
  tasminnāvartitaṃ nāgaṃ vaṅgaṃ suravandite /Context
RArṇ, 11, 23.2
  carejjaredvā puṭitaṃ yavaciñcārasena ca //Context
RArṇ, 11, 26.2
  tumburustiktaśākaṃ vāpyeṣām ekarasena tu /Context
RArṇ, 11, 45.1
  catuḥṣaṣṭiguṇaṃ devi dvātriṃśadguṇameva /Context
RArṇ, 11, 45.2
  athavā ṣoḍaśaguṇaṃ tathāṣṭaguṇameva /Context
RArṇ, 11, 45.3
  caturguṇaṃ dviguṇaṃ samaṃ vā cārayet priye //Context
RArṇ, 11, 45.3
  caturguṇaṃ vā dviguṇaṃ samaṃ cārayet priye //Context
RArṇ, 11, 59.0
  samukhaṃ nirmukhaṃ vāpi yatnataścārayennabhaḥ //Context
RArṇ, 11, 82.2
  gandhakāt parato nāsti raseṣūparaseṣu //Context
RArṇ, 11, 83.2
  athavā dvādaśaguṇaṃ ṣaḍguṇaṃ vāpi jārayet //Context
RArṇ, 11, 166.1
  nāgasya mūtre deveśi vatsasya mahiṣasya /Context
RArṇ, 11, 203.0
  śalākājāraṇādvāpi mūrtibandhatvamiṣyate //Context
RArṇ, 12, 1.3
  kena bhasmasūtaḥ syāt kena vā khoṭabandhanam //Context
RArṇ, 12, 1.3
  kena vā bhasmasūtaḥ syāt kena khoṭabandhanam //Context
RArṇ, 12, 21.1
  grāhyaṃ tatphalatailaṃ yantre pātālasaṃjñake /Context
RArṇ, 12, 38.2
  tāre tāmre'pi devi bhāvayettaṃ manaḥśilām //Context
RArṇ, 12, 40.2
  tāre tāmre'pi devi koṭivedhī bhavedrasaḥ //Context
RArṇ, 12, 76.1
  na khoṭo na ca bhasma naiva dravyaṃ karoti saḥ /Context
RArṇ, 12, 82.1
  mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam /Context
RArṇ, 12, 134.0
  kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ //Context
RArṇ, 12, 145.2
  tilavat kvāthayitvā tu hastaiḥ pādairathāpi /Context
RArṇ, 12, 150.1
  śastracchinnā mahādevi dagdhā pāvakena tu /Context
RArṇ, 12, 184.1
  kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ surārcite /Context
RArṇ, 12, 220.1
  tripalaṃ kāntapātre pātre'lābumaye'pi vā /Context
RArṇ, 12, 220.1
  tripalaṃ kāntapātre vā pātre'lābumaye'pi /Context
RArṇ, 12, 293.1
  śaradgrīṣmavasanteṣu hemante surārcite /Context
RArṇ, 12, 293.2
  āyase tāmrapātre pātre'lābumaye'thavā /Context
RArṇ, 12, 310.1
  śailībhūtaṃ kulatthaṃ bhakṣayenmadhusarpiṣā /Context
RArṇ, 12, 323.1
  śailodake vinikṣipya bhūśaile kardame'pi /Context
RArṇ, 12, 328.1
  nicule kakubhe caiva kiṃśuke madhuke'pi /Context
RArṇ, 12, 328.2
  iṅgudīphalamadhye rajanīdvayamadhyataḥ //Context
RArṇ, 14, 34.1
  navasaṃkalikābaddhaḥ svayambhurvā maheśvaraḥ /Context
RArṇ, 14, 146.1
  sabījaṃ bījavarjaṃ vajreṇa saha sūtakam /Context
RArṇ, 15, 15.2
  ahorātraṃ trirātraṃ bhavedagnisaho rasaḥ //Context
RArṇ, 15, 134.1
  nāgaṃ vaṅgaṃ samaṃ sūtaṃ hema tāramathāpi /Context
RArṇ, 15, 134.2
  abhrakaṃ drutisattvaṃ mardayet praharadvayam //Context
RArṇ, 15, 156.1
  ahorātraṃ trirātraṃ cūrṇabandho bhavettataḥ /Context
RArṇ, 15, 161.1
  ebhir vyastaiḥ samastairvā piṣṭīṃ kṛtvā same samām /Context
RArṇ, 15, 188.2
  ahorātraṃ trirātraṃ pūrvavat khoṭatāṃ nayet //Context
RArṇ, 15, 197.1
  ahorātraṃ trirātraṃ rasendraṃ khoṭatāṃ nayet /Context
RArṇ, 16, 35.1
  āracūrṇapalaikaṃ mṛtanāgapalaṃ tu vā /Context
RArṇ, 16, 35.1
  āracūrṇapalaikaṃ vā mṛtanāgapalaṃ tu /Context
RArṇ, 16, 35.2
  vaṅgābhrakapalaikaṃ tīkṣṇacūrṇapalaṃ tu vā //Context
RArṇ, 16, 35.2
  vaṅgābhrakapalaikaṃ vā tīkṣṇacūrṇapalaṃ tu //Context
RArṇ, 16, 36.1
  triśulvaṃ nāgavaṅgau ekaikāṃśasamanvitam /Context
RArṇ, 16, 40.1
  yadvā vimalavaikrāntavaṅganāgāni rītikā /Context
RArṇ, 16, 79.1
  same hemni samaṃ sūtaṃ tāraṃ tāmramathāpi /Context
RArṇ, 16, 98.1
  ahorātraṃ trirātraṃ cūrṇaṃ bhavati śobhanam /Context
RArṇ, 16, 106.1
  ahorātraṃ trirātraṃ citradharmā bhavanti te /Context
RArṇ, 17, 78.2
  aṣṭāviṃśatikṛtvā taile bhūnāgasambhave /Context
RArṇ, 17, 105.0
  tadvaṅgaṃ jārayet sūtaṃ samaṃ dviguṇādikam //Context
RArṇ, 17, 111.1
  jyotiṣmatīkusumbhānāṃ taile kārañjake'pi /Context
RArṇ, 17, 151.1
  vaṅgābhraṃ sitatāpyaṃ śailaṃ vā vāpayet site /Context
RArṇ, 17, 151.1
  vaṅgābhraṃ sitatāpyaṃ vā śailaṃ vāpayet site /Context
RArṇ, 4, 12.2
  yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva //Context
RArṇ, 4, 19.2
  ahorātraṃ trirātraṃ rasendro bhasmatāṃ vrajet //Context
RArṇ, 4, 31.2
  vakranālakṛtā vāpi śasyate surasundari //Context
RArṇ, 4, 47.2
  prakāśāyāṃ prakurvīta yadi vāṅgāralepanam //Context
RArṇ, 4, 59.1
  mṛnmaye lohapātre ayaskāntamaye 'thavā /Context
RArṇ, 4, 59.2
  pāṣāṇe sphaṭike vātha muktāśailamaye'thavā //Context
RArṇ, 4, 61.1
  aghorāstrābhidhānena mahāpāśupatena /Context
RArṇ, 6, 92.1
  peṣyaṃ trikarṣakārpāsamūlaṃ taṇḍulāmbhasā /Context
RArṇ, 6, 92.2
  āraktarākāmūlaṃ strīstanyena tu peṣitam //Context
RArṇ, 6, 93.1
  peṣayed vajrakandaṃ vajrīkṣīreṇa suvrate /Context
RArṇ, 6, 138.1
  suvarṇaṃ rajataṃ tāmraṃ kāntalohasya rajaḥ /Context
RArṇ, 7, 40.2
  śaśaśoṇitamadhye dinamekaṃ nidhāpayet //Context
RArṇ, 7, 69.2
  bhṛṅgāmbhasā saptāhaṃ bhāvitaḥ kṣālito'mbhasā //Context
RArṇ, 7, 90.2
  ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ /Context
RArṇ, 7, 150.2
  nihanyādgandhamātreṇa yadvā mākṣikakesarī //Context
RArṇ, 8, 21.3
  vaṅgasyāpi vidhānena tālakasya hatasya //Context
RArṇ, 8, 22.1
  tāpyahiṅgulayorvāpi hate ca rasakasya vā /Context
RArṇ, 8, 22.1
  tāpyahiṅgulayorvāpi hate ca rasakasya /Context
RArṇ, 8, 47.1
  tāpyena mṛtaṃ hema triguṇena nivāpitam /Context
RArṇ, 8, 60.2
  mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulvaṃ tīkṣṇaṃ ca mṛtam /Context
RArṇ, 8, 72.2
  vaṅgābhraṃ tāpyasattvaṃ tālamākṣikavāpataḥ /Context
RArṇ, 9, 4.0
  śataśo plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ //Context
RArṇ, 9, 16.1
  koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ /Context