Fundstellen

RRS, 10, 6.3
  tadabhāve ca vālmīkī kaulālī samīryate //Kontext
RRS, 10, 7.1
  yā mṛttikā dugdhatuṣaiḥ śaṇena śikhitrakair hayaladdinā ca /Kontext
RRS, 10, 59.1
  govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Kontext
RRS, 10, 59.1
  govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Kontext
RRS, 10, 63.1
  ūrdhvaṃ ṣoḍaśikāmūtraistuṣairvā govaraiḥ puṭam /Kontext
RRS, 10, 79.2
  amlavetasamekaṃ sarveṣāmuttamottamam /Kontext
RRS, 11, 27.1
  dve sahasre palānāṃ tu sahasraṃ śatameva /Kontext
RRS, 11, 27.2
  aṣṭāviṃśat palānyeva daśa pañcaikameva //Kontext
RRS, 11, 41.1
  piṣṭaṃ rasaṃ salavaṇaiḥ sarpākṣyādibhireva /Kontext
RRS, 11, 65.2
  sa sevito nṛṇāṃ kuryān mṛtyuṃ vyādhimuddhatam //Kontext
RRS, 11, 76.1
  jīrṇābhrako parijīrṇagandho bhasmīkṛtaścākhilalohamauliḥ /Kontext
RRS, 11, 80.1
  yukto'pi bāhyadrutibhiśca sūto bandhaṃgato bhasitasvarūpaḥ /Kontext
RRS, 11, 88.1
  kevalo yogeṣu dhmātaḥ syādguṭikākṛtiḥ /Kontext
RRS, 11, 90.2
  aprasūtagavāṃ mūtraiḥ piṣṭaṃ kulake pacet //Kontext
RRS, 11, 92.1
  hemnā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ /Kontext
RRS, 11, 92.1
  hemnā vā rajatena sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ /Kontext
RRS, 2, 16.2
  nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale //Kontext
RRS, 2, 24.2
  vāsāmatsyākṣikābhyāṃ mīnākṣyā sakaṭhillayā //Kontext
RRS, 2, 30.1
  pañcājaṃ pañcagavyaṃ pañcamāhiṣameva ca /Kontext
RRS, 2, 38.2
  tṛṇaṃ kṣiptvā dahedyāvattāvadvā bharjanaṃ caret //Kontext
RRS, 2, 47.2
  dhātrīphalarasaistadvaddhātrīpatrarasena //Kontext
RRS, 2, 58.1
  vindhyasya dakṣiṇe vāsti hy uttare vāsti sarvataḥ /Kontext
RRS, 2, 58.1
  vindhyasya dakṣiṇe vāsti hy uttare vāsti sarvataḥ /Kontext
RRS, 2, 65.2
  paunaḥpunyena kuryāddravaṃ dattvā puṭaṃ tvanu /Kontext
RRS, 2, 78.2
  siddhaṃ kadalīkandatoyena ghaṭikādvayam /Kontext
RRS, 2, 80.1
  eraṇḍasnehagavyājair mātuluṅgarasena /Kontext
RRS, 2, 148.1
  nṛmūtre vāśvamūtre vā takre vā kāñjike 'thavā /Kontext
RRS, 2, 148.1
  nṛmūtre vāśvamūtre takre vā kāñjike 'thavā /Kontext
RRS, 2, 148.1
  nṛmūtre vāśvamūtre vā takre kāñjike 'thavā /Kontext
RRS, 2, 157.1
  yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare /Kontext
RRS, 3, 74.1
  snigdhaṃ kūṣmāṇḍatoye tilakṣārajale api vā /Kontext
RRS, 3, 74.1
  snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api /Kontext
RRS, 3, 74.2
  toye cūrṇasaṃyukte dolāyantreṇa śudhyati //Kontext
RRS, 3, 77.3
  svedyaṃ śālmalītoyaistālakaṃ śuddhimāpnuyāt //Kontext
RRS, 3, 96.2
  śṛṅgaverarasair vāpi viśudhyati manaḥśilā //Kontext
RRS, 3, 152.1
  saptakṛtvārdrakadrāvairlakucasyāmbunāpi /Kontext
RRS, 4, 28.1
  aṣṭāsraṃ vāṣṭaphalakaṃ ṣaṭkoṇamatibhāsuram /Kontext
RRS, 4, 35.1
  kulatthakvāthake svinnaṃ kodravakvathitena /Kontext
RRS, 5, 106.1
  yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam /Kontext
RRS, 5, 108.1
  dhātrīphalarasair yadvā triphalākvathitodakaiḥ /Kontext
RRS, 5, 116.2
  jambīrairāranālairvā viṃśatyaṃśena hiṅgulam //Kontext
RRS, 5, 119.1
  yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ /Kontext
RRS, 5, 131.2
  pacettulyena tāpyagandhāśmaharatejasā //Kontext
RRS, 5, 178.1
  raktaṃ tajjāyate bhasma kapotacchāyameva /Kontext
RRS, 5, 181.2
  jambīrair āranālairvā piṣṭvā ruddhvā puṭe pacet //Kontext
RRS, 5, 226.2
  upoṣitaṃ mayūraṃ śūraṃ vā caraṇāyudham //Kontext
RRS, 5, 226.2
  upoṣitaṃ mayūraṃ vā śūraṃ caraṇāyudham //Kontext
RRS, 8, 10.1
  rūpyaṃ jātarūpaṃ vā rasagandhādibhirhatam /Kontext
RRS, 8, 10.1
  rūpyaṃ vā jātarūpaṃ rasagandhādibhirhatam /Kontext
RRS, 8, 17.1
  mṛtena baddharasena vānyallohena vā sādhitamanyaloham /Kontext
RRS, 8, 17.1
  mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /Kontext
RRS, 8, 17.1
  mṛtena vā baddharasena vānyallohena sādhitamanyaloham /Kontext
RRS, 8, 18.2
  sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam //Kontext
RRS, 8, 51.2
  dravairvā vahnikāgrāso bhañjanī vādibhir matā //Kontext
RRS, 8, 53.1
  rañjitāddhi cirāllohāddhmānādvā cirakālataḥ /Kontext
RRS, 8, 62.1
  kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi /Kontext
RRS, 8, 91.1
  lepanaṃ kurute lohaṃ svarṇaṃ rajataṃ tathā /Kontext
RRS, 9, 21.2
  yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva //Kontext
RRS, 9, 30.2
  ahorātraṃ trirātraṃ rasendro bhasmatāṃ vrajet //Kontext
RRS, 9, 39.1
  tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet /Kontext
RRS, 9, 42.2
  paceccullyāṃ dviyāmaṃ rasaṃ tat puṭayantrakam //Kontext
RRS, 9, 71.2
  gandhālakaśilānāṃ hi kajjalyā mṛtāhinā //Kontext
RRS, 9, 76.1
  yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari /Kontext
RRS, 9, 78.2
  viṃśatyaṅguladīrghā syādutsedhe daśāṅgulā /Kontext