Fundstellen

RCūM, 10, 16.2
  nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale //Kontext
RCūM, 10, 17.1
  triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ /Kontext
RCūM, 10, 24.1
  tṛṇaṃ kṣiptaṃ dahedyāvattāvadvā bharjanaṃ caret /Kontext
RCūM, 10, 32.2
  vāsāmatsyākṣikībhyāṃ matsyākṣyā sakaṭhillayā //Kontext
RCūM, 10, 50.1
  dhātrīphalarasais tadvaddhātrīpatrarasena /Kontext
RCūM, 10, 116.1
  nṛmūtre meṣamūtre takre vā kāñjike tathā /Kontext
RCūM, 10, 116.1
  nṛmūtre meṣamūtre vā takre kāñjike tathā /Kontext
RCūM, 10, 122.2
  yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare //Kontext
RCūM, 11, 35.1
  svinnaṃ kūṣmāṇḍatoye tilakṣārajale'pi vā /Kontext
RCūM, 11, 35.1
  svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi /Kontext
RCūM, 11, 35.2
  toye cūrṇasaṃyukte dolāyantreṇa śudhyati //Kontext
RCūM, 11, 58.2
  śṛṅgaverarasairvāpi viśudhyati manaḥśilā //Kontext
RCūM, 11, 110.1
  saptakṛtvārdrakadrāvairlakucasyāmbunāpi /Kontext
RCūM, 12, 29.1
  kulatthakvāthake svinnaṃ kodravakvathitena /Kontext
RCūM, 13, 45.1
  sūryaparṇaiśca dugdhairvā vārāṇāṃ viṃśatiṃ tataḥ /Kontext
RCūM, 13, 71.2
  dātavyaṃ citratoyairvā sannipāte visaṃjñake //Kontext
RCūM, 13, 77.1
  dhṛtāni tāni samarcitāni sujātiyuktāni ca saṃstutāni /Kontext
RCūM, 14, 58.1
  imāṃ śuddhiṃ vijānāti śivo nandikeśvaraḥ /Kontext
RCūM, 14, 65.2
  yadvā bilvabhavaṃ kvāthaṃ sitayā saha pāyayet //Kontext
RCūM, 14, 98.2
  yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam //Kontext
RCūM, 14, 100.2
  dhātrīpatrarasairyadvā triphalākvathitodakaiḥ //Kontext
RCūM, 14, 107.1
  yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ /Kontext
RCūM, 14, 117.1
  matsyākṣīkṣīragandhāśmapiṣṭaṃ veti tadāyasam /Kontext
RCūM, 14, 192.2
  upoṣitaṃ mayūraṃ śūraṃ vā caraṇāyudham //Kontext
RCūM, 14, 192.2
  upoṣitaṃ mayūraṃ vā śūraṃ caraṇāyudham //Kontext
RCūM, 16, 15.1
  yadvā dviguṇitaṃ tāpyaṃ nirvyūḍhaṃ ghanasattvake /Kontext
RCūM, 16, 29.2
  saṃmardito bhavedvāpi roganāśanaśaktimān //Kontext
RCūM, 16, 47.1
  baddho bhasmatāṃ nītaḥ siddhārthapramito naraiḥ /Kontext
RCūM, 16, 60.2
  ko'pi śrīsomadevo prabhāvaṃ vetti śaṅkaraḥ //Kontext
RCūM, 4, 11.1
  rūpyaṃ jātarūpaṃ vā rasagandhādibhirhatam /Kontext
RCūM, 4, 11.1
  rūpyaṃ vā jātarūpaṃ rasagandhādibhirhatam /Kontext
RCūM, 4, 16.1
  mṛtena baddharasena vānyallohena vā sādhitamanyaloham /Kontext
RCūM, 4, 16.1
  mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /Kontext
RCūM, 4, 16.1
  mṛtena vā baddharasena vānyallohena sādhitamanyaloham /Kontext
RCūM, 4, 74.1
  dalair varṇikāhrāso bhañjinī vādibhirmatā /Kontext
RCūM, 4, 75.2
  rañjitaśca rasāllohād dhmānādvā cirakālataḥ /Kontext
RCūM, 4, 82.1
  kṣārāmlairauṣadhair vāpi dolāyantre sthitasya hi /Kontext
RCūM, 4, 107.2
  lepena kurute lohaṃ svarṇaṃ rajataṃ tathā //Kontext
RCūM, 5, 34.2
  muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //Kontext
RCūM, 5, 71.2
  tasyāṃ ca vinyaset khārīṃ lauhīṃ kāntalohajām //Kontext
RCūM, 5, 83.2
  gandhālakaśilānāṃ hi kajjalyā mṛtāhinā //Kontext
RCūM, 5, 88.1
  yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari /Kontext
RCūM, 5, 89.1
  adhastājjvālayed agnimetadvā kuṇḍayantrakam /Kontext
RCūM, 5, 101.1
  yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /Kontext
RCūM, 5, 157.1
  govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Kontext
RCūM, 5, 157.1
  govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Kontext
RCūM, 5, 161.1
  ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā govaraiḥ puṭam /Kontext