References

ÅK, 1, 25, 8.2
  rūpyaṃ jātarūpaṃ vā rasagandhādibhirhatam //Context
ÅK, 1, 25, 8.2
  rūpyaṃ vā jātarūpaṃ rasagandhādibhirhatam //Context
ÅK, 1, 25, 14.1
  mṛtena baddharasena vānyalohena vā sādhitamanyaloham /Context
ÅK, 1, 25, 14.1
  mṛtena vā baddharasena vānyalohena vā sādhitamanyaloham /Context
ÅK, 1, 25, 14.1
  mṛtena vā baddharasena vānyalohena sādhitamanyaloham /Context
ÅK, 1, 25, 15.2
  sādhitaṃ vānyalohena sitaṃ pītaṃ hi taddalam //Context
ÅK, 1, 25, 16.2
  taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam //Context
ÅK, 1, 25, 57.2
  śārṅgerīsvarase vāpi dinamekamanāratam //Context
ÅK, 1, 25, 72.1
  dalairvā varṇikāgrāso bhañjanī vādinirmitā /Context
ÅK, 1, 25, 73.2
  rañjitārdharasāllohādanyadvā cirakālataḥ //Context
ÅK, 1, 25, 76.2
  nāgaṃ vaṅgaṃ vā pradrāvya niṣecayecchataṃ vārān //Context
ÅK, 1, 25, 76.2
  nāgaṃ vā vaṅgaṃ pradrāvya niṣecayecchataṃ vārān //Context
ÅK, 1, 25, 81.2
  kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi //Context
ÅK, 1, 25, 107.1
  lepena kurute lohaṃ svarṇaṃ rajataṃ tathā /Context
ÅK, 1, 26, 2.1
  khalvaṃ lohamayaṃ devi pāṣāṇotthamathāpi /Context
ÅK, 1, 26, 4.2
  viṃśatyaṅguladīrghā syādutsedhe daśāṅgulā //Context
ÅK, 1, 26, 34.2
  muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //Context
ÅK, 1, 26, 44.2
  sthālyāṃ mallena khoryāṃ kṣiptvā vastu nirudhya ca //Context
ÅK, 1, 26, 70.1
  tasyāṃ ca vinyasetkhorīṃ lauhīṃ kāntalohajām /Context
ÅK, 1, 26, 82.1
  gandhālakaśilānāṃ hi kajjalyā mṛtāhinā /Context
ÅK, 1, 26, 95.1
  tāmrīyaṃ mṛṇmayaṃ vātha suślakṣṇaṃ cipiṭaṃ śubham /Context
ÅK, 1, 26, 105.2
  kārīṣe tuṣāgnau vā bhūmau tu svedayenmṛdu //Context
ÅK, 1, 26, 105.2
  kārīṣe vā tuṣāgnau bhūmau tu svedayenmṛdu //Context
ÅK, 1, 26, 106.1
  ahorātraṃ trirātraṃ rasendro bhasmatāṃ vrajet /Context
ÅK, 1, 26, 130.2
  tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet //Context
ÅK, 1, 26, 132.2
  tāvat sthūlam ayonālaṃ veṇunālamathāpi //Context
ÅK, 1, 26, 135.1
  paceta cullyāṃ yāmaṃ rasaṃ tatpuṭayantrakam /Context
ÅK, 1, 26, 153.2
  tadabhāve ca vālmīkī kaulālī samīryate //Context
ÅK, 1, 26, 154.1
  yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /Context
ÅK, 1, 26, 198.1
  prakāśāyāṃ prakurvīta yadi vāṅgāralepanam /Context
ÅK, 1, 26, 232.1
  gorvarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Context
ÅK, 1, 26, 232.1
  gorvarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Context
ÅK, 1, 26, 236.1
  ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā gorvaraiḥ puṭam /Context
ÅK, 2, 1, 16.1
  kaṅguṇīsarṣapairaṇḍatailaṃ vātha kusumbhajam /Context
ÅK, 2, 1, 16.2
  meṣīkṣīraṃ ghṛtaṃ vātha gokṣīraṃ cāranālakam //Context
ÅK, 2, 1, 20.2
  bhṛṅgīdhuttūrayorvātha tilaparṇyāśca taddravaiḥ //Context
ÅK, 2, 1, 29.1
  gandhakaṃ yāmamātraṃ madyabrāhmyajagandhayoḥ /Context
ÅK, 2, 1, 29.2
  bhṛṅgadhuttūrayorvāpi tilaparṇīrasena vā //Context
ÅK, 2, 1, 29.2
  bhṛṅgadhuttūrayorvāpi tilaparṇīrasena //Context
ÅK, 2, 1, 31.2
  devadālyamlaparṇī nāraṅgaṃ vātha dāḍimam //Context
ÅK, 2, 1, 31.2
  devadālyamlaparṇī vā nāraṅgaṃ vātha dāḍimam //Context
ÅK, 2, 1, 40.1
  yadvā bhāṇḍodare kṣiptvā gandhakaṃ pūrvaśodhitam /Context
ÅK, 2, 1, 43.2
  yadvā saṃcūrṇitaṃ gandhaṃ kaṭutailasamanvitam //Context
ÅK, 2, 1, 54.2
  svedyaṃ śālmalītoyaistālakaṃ śuddhimāpnuyāt //Context
ÅK, 2, 1, 60.2
  tālakaṃ mardayeddugdhaiḥ sarpākṣyā kaṣāyakaiḥ //Context
ÅK, 2, 1, 62.2
  dinaṃ vajriṇīdugdhaiḥ kūśmāṇḍasya dravaiśca vā //Context
ÅK, 2, 1, 62.2
  dinaṃ vā vajriṇīdugdhaiḥ kūśmāṇḍasya dravaiśca //Context
ÅK, 2, 1, 63.2
  puṭādvā dhamanāt sattvaṃ grāhyaṃ pātālayantrake //Context
ÅK, 2, 1, 97.1
  mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /Context
ÅK, 2, 1, 98.1
  tāmravarṇamayo vāpi tāvacchudhyati mākṣikam /Context
ÅK, 2, 1, 105.2
  taile takre gavāṃ mūtre kaulutthe vāmlakāñjike //Context
ÅK, 2, 1, 107.1
  ṭaṅkaṇenāmlavargeṇa kaṭukatritayena /Context
ÅK, 2, 1, 109.1
  suvarṇavarṇavimalaṃ tāpyaṃ kaṇaśaḥ kṛtam /Context
ÅK, 2, 1, 110.1
  saindhavair bījapūrāktairyuktaṃ poṭṭalīkṛtam /Context
ÅK, 2, 1, 175.2
  dhānyābhrakaṃ ravikṣīrai ravimūladravaiśca //Context
ÅK, 2, 1, 203.1
  vaṅgastambhe nāgarāje krame vātīva śasyate /Context
ÅK, 2, 1, 204.1
  yuktyātha śodhitaḥ sūte vinā bījaṃ ca tathā /Context
ÅK, 2, 1, 204.2
  śataṃ vāpi sahasraṃ vā lakṣaṃ koṭiṃ ca vedhayet //Context
ÅK, 2, 1, 204.2
  śataṃ vāpi sahasraṃ lakṣaṃ koṭiṃ ca vedhayet //Context
ÅK, 2, 1, 219.4
  baddho'yaṃ koṭivedhī samaravirajate yojayedbhāskare //Context
ÅK, 2, 1, 225.1
  ṣaṇmāsāntaṃ samāntaṃ jalaiḥ siñcenmuhurmuhuḥ /Context
ÅK, 2, 1, 244.2
  grāhyaṃ pātālayantreṇa sattvaṃ dhmāte puṭe'tha //Context
ÅK, 2, 1, 324.2
  eraṇḍabījataile tilataile'thavā ghṛte //Context
ÅK, 2, 1, 365.1
  etaiḥ samastair vyastairvā ḍolāyantre dinatrayam /Context