References

RMañj, 2, 58.2
  hitaṃ mudgāmbudugdhājyaṃ śālyannaṃ ca viśeṣataḥ //Context
RMañj, 3, 8.1
  sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /Context
RMañj, 3, 67.2
  āloḍya kṣīramadhvājyaṃ dhametsattvārthamādarāt //Context
RMañj, 4, 33.2
  atimātraṃ tadā bhuṅkte tadājyaṃ ṭaṅkaṇaṃ pibet //Context
RMañj, 5, 62.2
  matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam //Context
RMañj, 6, 17.1
  dadhyājyagavyaṃ takraṃ vā kṣīraṃ vājaṃ prayojayet /Context
RMañj, 6, 155.2
  vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ //Context
RMañj, 6, 176.2
  kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret //Context
RMañj, 6, 216.2
  saindhavaṃ jīrakaṃ hiṅgumadhvājyābhyāṃ lihedanu /Context
RMañj, 6, 273.0
  madhvājyaiḥ khādayenniṣkaṃ śvetakuṣṭhaṃ vināśayet //Context
RMañj, 6, 296.2
  yāmadvayaṃ pacedājye vastre baddhvātha mardayet //Context
RMañj, 6, 311.2
  kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam //Context
RMañj, 6, 323.2
  māṣamātraṃ lihedājye rasaścārśāṃsi nāśayet //Context