Fundstellen

RArṇ, 12, 222.1
  pāyasaṃ bhakṣayedyastu madhvājyena tu saṃyutam /Kontext
RArṇ, 12, 296.2
  caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam //Kontext
RArṇ, 12, 355.2
  ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet //Kontext
RArṇ, 14, 60.2
  guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet //Kontext
RArṇ, 15, 37.0
  pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet //Kontext
RArṇ, 15, 133.1
  cāṇḍālīrākṣasīpuṣparasamadhvājyaṭaṅkaṇaiḥ /Kontext
RArṇ, 16, 83.2
  trikaṭutriphalāyuktaṃ madhvājyena tu bhakṣayet //Kontext
RArṇ, 16, 85.2
  triphalābījamadhvājyaṃ nasyaṃ kṛtvā niśāsu ca //Kontext
RArṇ, 17, 25.2
  bhāgavṛddhaiḥ samadhvājyaiḥ pañcamāṃśena lepayet //Kontext
RArṇ, 17, 113.1
  madhukamadhumeṣājyasaurāṣṭrīguḍasaindhavaiḥ /Kontext
RArṇ, 5, 41.0
  guñjāṭaṅkaṇamadhvājyaguḍā drāvaṇapañcakam //Kontext