Fundstellen

RCūM, 10, 85.1
  vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /Kontext
RCūM, 10, 92.2
  tārabhasma daśāṃśena tāvadvaikrāntakaṃ mṛtam //Kontext
RCūM, 10, 117.2
  śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā //Kontext
RCūM, 12, 43.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Kontext
RCūM, 14, 9.1
  tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam /Kontext
RCūM, 14, 9.2
  yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi //Kontext
RCūM, 14, 34.1
  lakucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet /Kontext
RCūM, 14, 37.1
  triṃśadvāreṇa tattāraṃ bhasma saṃjāyatetarām /Kontext
RCūM, 4, 11.2
  samutthitaṃ hi bahuśaḥ sā kṛṣṭī hematārayoḥ //Kontext
RCūM, 4, 14.3
  tārasya rañjanī cāpi bījarāgavidhāyinī //Kontext
RCūM, 4, 15.1
  evameva prakartavyā tāraraktī manoharā /Kontext
RCūM, 4, 27.1
  bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāskaraḥ /Kontext
RCūM, 4, 74.2
  pataṃgikalkato jātā lohe tāratvahematā //Kontext
RCūM, 5, 84.2
  tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet //Kontext
RCūM, 5, 84.2
  tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet //Kontext