References

RCint, 2, 15.1
  triguṇam iha rasendramekamaṃśaṃ kanakapayodharatārapaṅkajānām /Context
RCint, 2, 18.1
  kācamṛttikayoḥ kūpī hemno'yastārayoḥ kvacit /Context
RCint, 2, 20.2
  sa bhavetsahasravedhī tāre tāmre bhujaṅge ca //Context
RCint, 3, 92.2
  tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet //Context
RCint, 3, 116.1
  tārakarmaṇyasya na tathā prayogo dṛśyate /Context
RCint, 3, 120.2
  puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /Context
RCint, 3, 121.2
  taccūrṇaṃ vāhayettāre guṇān yāvattu ṣoḍaśa //Context
RCint, 3, 123.1
  vaṅgābhraṃ vāhayettāre guṇāni dvādaśaiva tu /Context
RCint, 3, 137.2
  drāvitaṃ tārabījaṃ tu hy ekaviṃśativārakam //Context
RCint, 3, 149.1
  tārārkamarkaṭaśiraḥśilāgandhān pracūrṇayet /Context
RCint, 3, 168.2
  puṭamṛtaśulbaṃ tāre trirvyūḍhaṃ hemakṛṣṭiriyam //Context
RCint, 3, 172.2
  tāre vā śulbe vā tārāriṣṭe'thavā kṛṣṭau //Context
RCint, 3, 177.2
  bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate //Context
RCint, 3, 179.1
  tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām /Context
RCint, 3, 180.2
  dhmātaṃ sādhu syātsuvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa //Context
RCint, 3, 192.1
  yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca /Context
RCint, 3, 194.2
  dviguṇaṃ tārajīrṇasya ravijīrṇasya ca trayam //Context
RCint, 6, 3.1
  svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet /Context
RCint, 6, 67.2
  tāraṃ taddviguṇaṃ lauhamanyattu triguṇādhikam //Context
RCint, 6, 83.3
  tārasya rañjako nāgo vātapittakaphāpahaḥ //Context
RCint, 8, 38.1
  dinamevaṃ ca tāraṃ vā jarārogaharaṃ mahat /Context
RCint, 8, 39.1
  tāpyasthāne mṛtaṃ tālaṃ tārakarmaṇi kasyacit /Context
RCint, 8, 51.2
  raso'yaṃ hematārābhyām api sidhyati kanyayā //Context
RCint, 8, 56.1
  ardhaṃ pāradatulyena tāraṃ tāmreṇa melayet /Context