Fundstellen

RRÅ, R.kh., 3, 23.2
  tato dhmāte bhavedbhasma cāndhamūṣe kṣayaṃ dhruvam //Kontext
RRÅ, R.kh., 3, 25.2
  tanmadhye sūtakaṃ ruddhvā dhmāto bhasmatvamāpnuyāt //Kontext
RRÅ, R.kh., 3, 28.2
  mardayelliptamūṣāstā ruddhvā dhmāto mṛto bhavet //Kontext
RRÅ, R.kh., 3, 32.1
  kaṭhinena dhamettāvadyāvannāgo druto bhavet /Kontext
RRÅ, R.kh., 3, 32.2
  na dhamecca punastāvadyāvat kaṭhinatāṃ vrajet //Kontext
RRÅ, R.kh., 3, 33.1
  evaṃ punaḥ punardhmātastriyāmair mriyate rasaḥ /Kontext
RRÅ, R.kh., 4, 9.1
  śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet /Kontext
RRÅ, R.kh., 4, 10.1
  yojayetsarvarogeṣu dhamedvā bhūdhare pacet /Kontext
RRÅ, R.kh., 4, 19.1
  taṃ ruddhvāndhamūṣāyāṃ dhmāte sampuṭamāharet /Kontext
RRÅ, R.kh., 5, 37.2
  nārīstanyena sampiṣya piṣṭvā dhmātaṃ mṛtaṃ bhavet //Kontext
RRÅ, R.kh., 5, 44.2
  bhūnāgasya mṛdā samyagdhmāte bhasmatvamāpnuyāt //Kontext
RRÅ, R.kh., 5, 45.2
  piṇḍitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam //Kontext
RRÅ, R.kh., 6, 7.1
  dhamedvajrābhrakaṃ vahnau tataḥ kṣīre niṣecayet /Kontext
RRÅ, R.kh., 6, 26.1
  taṃ śuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakair dṛḍham /Kontext
RRÅ, R.kh., 7, 46.2
  koṣṭhīyantre dhamedgāḍham aṅgāraiśca cirodbhavaiḥ //Kontext
RRÅ, R.kh., 7, 52.2
  tulyena ṭaṃkaṇenaiva dhmātaṃ sattvaṃ caturthakam //Kontext
RRÅ, R.kh., 7, 56.0
  grāhyaṃ pātālayantre ca satvaṃ dhmātaṃ puṭena ca //Kontext
RRÅ, R.kh., 8, 21.2
  ṣaḍvāraṃ cūrṇitaṃ dattvā ruddhvā mūṣāṃ dhameddṛḍham //Kontext
RRÅ, R.kh., 8, 24.1
  nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam /Kontext
RRÅ, R.kh., 8, 68.2
  ūrdhve dattvā dhmātairgrāhyaṃ suśītalam //Kontext
RRÅ, R.kh., 9, 42.2
  sarvam etanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ /Kontext
RRÅ, R.kh., 9, 65.1
  alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ /Kontext
RRÅ, V.kh., 10, 2.2
  sāmlena tāpyakalkena dhametsvarṇāvaśeṣitam //Kontext
RRÅ, V.kh., 10, 5.1
  svarṇaṃ pītābhrasattvaṃ ca tulyāṃśaṃ dvaṃdvitaṃ dhamet /Kontext
RRÅ, V.kh., 10, 7.1
  cūrṇitaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 10, 8.3
  dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam //Kontext
RRÅ, V.kh., 10, 12.1
  evaṃ śataguṇaṃ vāhyaṃ śuddhahemni dhaman dhaman /Kontext
RRÅ, V.kh., 10, 12.1
  evaṃ śataguṇaṃ vāhyaṃ śuddhahemni dhaman dhaman /Kontext
RRÅ, V.kh., 10, 28.1
  cūrṇāccaturguṇaṃ vaṅgaṃ dvaṃdvamelāpakaṃ dhamet /Kontext
RRÅ, V.kh., 10, 29.2
  dhamandaśaguṇaṃ yāvattattāraṃ tārabījakam //Kontext
RRÅ, V.kh., 10, 31.2
  dhmātavyaṃ dvaṃdvaliptāyāṃ khoṭamamlena peṣitam //Kontext
RRÅ, V.kh., 10, 32.1
  puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /Kontext
RRÅ, V.kh., 10, 33.2
  dvaṃdvamūṣāgataṃ dhāmyaṃ tritayaṃ cūrṇitaṃ samam //Kontext
RRÅ, V.kh., 12, 20.2
  vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet //Kontext
RRÅ, V.kh., 12, 21.2
  tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman //Kontext
RRÅ, V.kh., 12, 21.2
  tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman //Kontext
RRÅ, V.kh., 12, 75.3
  snuhīkṣīraistato mardyaṃ yāmaikaṃ cāndhitaṃ dhamet //Kontext
RRÅ, V.kh., 13, 13.2
  ekīkṛtya dhamettadvatsattvaṃ tattatsamāharet //Kontext
RRÅ, V.kh., 13, 16.2
  dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 13, 24.0
  aṃdhamūṣāgataṃ dhmātaṃ sattvaṃ guṃjānibhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 27.0
  mūkamūṣāgataṃ dhmātaṃ sattvaṃ maṇinibhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 28.3
  ruddhvā dhmāte patetsattvaṃ śukasaṃnibhaṃ śubham //Kontext
RRÅ, V.kh., 13, 30.1
  mitrapañcakasaṃyuktairvaṭī kṛtvā dhamed dṛḍham /Kontext
RRÅ, V.kh., 13, 46.0
  chidramūṣāgataṃ dhmātaṃ bhūdhare sattvamāharet //Kontext
RRÅ, V.kh., 13, 52.1
  sarvaṃ mardyamajākṣīrair andhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 13, 54.2
  ruddhvā pātālayaṃtreṇa dhmāte sattvaṃ vimuñcati //Kontext
RRÅ, V.kh., 13, 55.2
  tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā /Kontext
RRÅ, V.kh., 13, 56.2
  haṭhād dhmāte bhavetsattvaṃ varanāgaṃ taducyate //Kontext
RRÅ, V.kh., 13, 60.0
  śuṣkā cārdhamukhāṅgārairdhmāte sattvaṃ samāharet //Kontext
RRÅ, V.kh., 13, 66.1
  piṇḍitaṃ mūkamūṣāṃtaḥ kṛtvā dhāmyaṃ haṭhāgninā /Kontext
RRÅ, V.kh., 13, 68.2
  etena gulikāṃ kṛtvā koṣṭhīyantre dhamed dṛḍham //Kontext
RRÅ, V.kh., 13, 74.1
  aṃdhamūṣāgataṃ dhāmyaṃ ghaṭikārdhaṃ dṛḍhāgninā /Kontext
RRÅ, V.kh., 13, 76.2
  tadvaṭīḥ koṣṭhikāyaṃtre dhmāte sattvaṃ vimuñcati //Kontext
RRÅ, V.kh., 13, 82.0
  dhmātavyam arivargeṇa kṣipte milati tatkṣaṇam //Kontext
RRÅ, V.kh., 13, 90.2
  tena praliptāyāṃ dvaṃdvaṃ kṣiptvā dhameddhaṭhāt /Kontext
RRÅ, V.kh., 13, 94.2
  aṃdhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt //Kontext
RRÅ, V.kh., 13, 96.2
  ruddhvā dhmāte milatyeva tārakarmaṇi jārayet //Kontext
RRÅ, V.kh., 13, 98.2
  pūrvamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt //Kontext
RRÅ, V.kh., 14, 22.2
  samuddhṛtya punardhāmyaṃ mūṣāyāṃ prakaṭaṃ dhamet //Kontext
RRÅ, V.kh., 14, 22.2
  samuddhṛtya punardhāmyaṃ mūṣāyāṃ prakaṭaṃ dhamet //Kontext
RRÅ, V.kh., 14, 24.1
  pūrvavacca dhamettāvadyāvatsvarṇāvaśeṣitam /Kontext
RRÅ, V.kh., 14, 48.2
  sveditaṃ ca punarmardyaṃ tadvadruddhvā dhamed dṛḍham //Kontext
RRÅ, V.kh., 14, 54.1
  dvandvamelāpaliptāyāṃ mūṣāyāmandhitaṃ dhamet /Kontext
RRÅ, V.kh., 14, 54.2
  samuddhṛtya tu tatkhoṭaṃ mūṣāyāṃ prakaṭaṃ dhamet //Kontext
RRÅ, V.kh., 14, 56.1
  pūrvavatkramayogena dhametsvarṇāvaśeṣitam /Kontext
RRÅ, V.kh., 14, 58.1
  mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet /Kontext
RRÅ, V.kh., 14, 59.2
  dhametprakaṭamūṣāyāṃ yāvaddaśaguṇaṃ śanaiḥ //Kontext
RRÅ, V.kh., 14, 65.2
  mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet //Kontext
RRÅ, V.kh., 14, 73.2
  tattāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman //Kontext
RRÅ, V.kh., 14, 73.2
  tattāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman //Kontext
RRÅ, V.kh., 14, 77.2
  mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā dhmāte samuddharan //Kontext
RRÅ, V.kh., 14, 82.2
  mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet //Kontext
RRÅ, V.kh., 14, 93.2
  dviraṣṭaguṇitaṃ tāre vāhayettaṃ dhaman dhaman //Kontext
RRÅ, V.kh., 14, 93.2
  dviraṣṭaguṇitaṃ tāre vāhayettaṃ dhaman dhaman //Kontext
RRÅ, V.kh., 14, 97.1
  cūrṇatulyaṃ baṃgacūrṇaṃ sarvamekatra taṃ dhamet /Kontext
RRÅ, V.kh., 14, 98.2
  taccūrṇaṃ vāhayettāre yāvaddaśaguṇaṃ dhamet //Kontext
RRÅ, V.kh., 14, 103.1
  dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ taṃ dhamed dṛḍham /Kontext
RRÅ, V.kh., 15, 2.2
  triguṇaṃ vāhayetsvarṇaṃ drāvitaṃ tu dhaman dhaman //Kontext
RRÅ, V.kh., 15, 2.2
  triguṇaṃ vāhayetsvarṇaṃ drāvitaṃ tu dhaman dhaman //Kontext
RRÅ, V.kh., 15, 5.1
  tāpyasattvaṃ suvarṇaṃ ca dhamettāpyaṃ kṣipankṣipan /Kontext
RRÅ, V.kh., 15, 9.2
  anena svarṇapatrāṇi liptvā liptvā dhamed dṛḍham //Kontext
RRÅ, V.kh., 15, 22.2
  samāṃśe vimale tāmre drāvite vāhayeddhaman /Kontext
RRÅ, V.kh., 15, 29.2
  drutaṃ yāvatsamuddhṛtya liptvā mūṣāṃ punardhamet //Kontext
RRÅ, V.kh., 15, 30.1
  ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet /Kontext
RRÅ, V.kh., 15, 53.1
  tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman /Kontext
RRÅ, V.kh., 15, 53.1
  tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman /Kontext
RRÅ, V.kh., 15, 61.2
  sarvaṃ ca marditaṃ khoṭaṃ kṛtvā dhāmyaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 15, 64.2
  tannāgaṃ hemasaṃtulyamaṃdhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 16, 4.0
  abhravad grāhayetsatvaṃ tatratyairauṣadhairdhaman //Kontext
RRÅ, V.kh., 16, 11.2
  vajramūṣāndhitaṃ dhmātaṃ satvaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 16, 40.1
  tato ruddhvā dhamed gāḍhaṃ khoṭaṃ bhavati tadrasaḥ /Kontext
RRÅ, V.kh., 16, 79.2
  ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam //Kontext
RRÅ, V.kh., 16, 81.2
  dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet //Kontext
RRÅ, V.kh., 16, 88.3
  koṣṭhīyantre haṭhād dhāmyaṃ baddho bhavati tadrasaḥ //Kontext
RRÅ, V.kh., 16, 94.1
  pūrvamūṣāṃ nirudhyātha chāyāśuṣkaṃ dhameddhaṭhāt /Kontext
RRÅ, V.kh., 16, 102.1
  tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat /Kontext
RRÅ, V.kh., 16, 111.2
  pūrvavanmarditaṃ ruddhvā dhamed baddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 17, 10.3
  aṃdhamūṣāgataṃ dhmātaṃ drutirbhavati nirmalā //Kontext
RRÅ, V.kh., 17, 18.0
  śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet //Kontext
RRÅ, V.kh., 17, 21.1
  ruddhvā dhmāte dravatyeva rasarūpaṃ na saṃśayaḥ /Kontext
RRÅ, V.kh., 17, 23.2
  yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet //Kontext
RRÅ, V.kh., 17, 29.2
  dhānyābhrakaṃ dhamedruddhvā vajramūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 17, 29.2
  dhānyābhrakaṃ dhamedruddhvā vajramūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 17, 30.2
  bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet //Kontext
RRÅ, V.kh., 17, 33.3
  haṭhād dhmāte dravatyeva tiṣṭhate rasarājavat //Kontext
RRÅ, V.kh., 17, 35.3
  lohaṃ ca dravate tena haṭhād dhmāte na saṃśayaḥ //Kontext
RRÅ, V.kh., 17, 39.2
  niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat //Kontext
RRÅ, V.kh., 18, 100.1
  dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 18, 100.2
  ekībhūte samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet //Kontext
RRÅ, V.kh., 18, 102.2
  nikṣiped dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet //Kontext
RRÅ, V.kh., 18, 103.1
  miśrībhūtaṃ samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet /Kontext
RRÅ, V.kh., 18, 105.2
  mākṣikāddhautasattvakam kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam //Kontext
RRÅ, V.kh., 18, 138.1
  tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā /Kontext
RRÅ, V.kh., 18, 139.1
  dattvā dattvā dhametkhoṭaṃ jāyate bhāskaropamam /Kontext
RRÅ, V.kh., 18, 146.1
  dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 18, 146.2
  karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat //Kontext
RRÅ, V.kh., 18, 147.1
  kācaṭaṃkaṇasauvīraiḥ śodhayettaṃ dhaman dhaman /Kontext
RRÅ, V.kh., 18, 147.1
  kācaṭaṃkaṇasauvīraiḥ śodhayettaṃ dhaman dhaman /Kontext
RRÅ, V.kh., 18, 164.2
  ācchāditaṃ dhamenmandaṃ mūṣādhomukhavāyunā //Kontext
RRÅ, V.kh., 18, 168.1
  drāvitaṃ mauktikaṃ vātha pūrvavajjārayeddhaman /Kontext
RRÅ, V.kh., 18, 178.2
  śanaiḥ śanairdhamettāvadyāvatsūtāvaśeṣitam //Kontext
RRÅ, V.kh., 2, 25.2
  śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhamettu tat //Kontext
RRÅ, V.kh., 2, 27.2
  ruddhvā mūṣāṃ dhamed dārḍhyāt hayamūtre vinikṣipet //Kontext
RRÅ, V.kh., 2, 37.1
  golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet /Kontext
RRÅ, V.kh., 2, 37.2
  ityevaṃ saptadhā dhāmyaṃ hayamūtrair niṣecayet //Kontext
RRÅ, V.kh., 20, 3.2
  sūtādṛṣṭaguṇairliptvā chāyāśuṣkāṃ dhamed dṛḍham //Kontext
RRÅ, V.kh., 20, 6.2
  tadvaṭīṃ māṣapiṣṭena liptvā dhāmyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 20, 9.1
  tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet /Kontext
RRÅ, V.kh., 20, 15.3
  tasyāṃ pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 20, 17.2
  tatra pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 20, 22.1
  aṃdhamūṣāgataṃ dhāmyamevaṃ vāratraye kṛte /Kontext
RRÅ, V.kh., 20, 29.1
  golakaṃ tāpayettatra vaṃkanālena taṃ dhaman /Kontext
RRÅ, V.kh., 20, 34.3
  vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat //Kontext
RRÅ, V.kh., 20, 36.2
  mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam //Kontext
RRÅ, V.kh., 20, 38.1
  ruddhvā saṃdhiṃ viśoṣyātha koṣṭhīyantre dṛḍhaṃ dhaman /Kontext
RRÅ, V.kh., 20, 41.3
  koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 20, 46.1
  tadantarmarditaṃ sūtaṃ vaṭīṃ kṣiptvā dhamed dṛḍham /Kontext
RRÅ, V.kh., 20, 49.1
  viśoṣyātha dhametpaścāt kācaṭaṃkaṇayogataḥ /Kontext
RRÅ, V.kh., 20, 60.1
  ekām ekāṃ dhamanneva vaṭikāsaptakaṃ kramāt /Kontext
RRÅ, V.kh., 20, 73.2
  pañcānāṃ tu samaṃ tāmraṃ sarvaṃ mūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 20, 90.2
  ruddhvā gajapuṭe pacyāttatastīvrāgninā dhamet //Kontext
RRÅ, V.kh., 20, 97.2
  ekaikaṃ pūrvabījānāṃ samyagruddhvā dhamed dṛḍham //Kontext
RRÅ, V.kh., 20, 101.2
  mūkamūṣāgataṃ dhāmyaṃ guṭikāṃ tāṃ samuddharet //Kontext
RRÅ, V.kh., 20, 102.1
  svāṃgaśītaṃ samāhṛtya mūṣāyāṃ prakaṭaṃ dhamet /Kontext
RRÅ, V.kh., 20, 116.2
  taccūrṇaṃ tu drute nāge vāhyaṃ śataguṇaṃ dhaman //Kontext
RRÅ, V.kh., 20, 118.2
  bhuktaṃ tasminkṣipetsvarṇaṃ stokaṃ stokaṃ dhamandhaman //Kontext
RRÅ, V.kh., 20, 118.2
  bhuktaṃ tasminkṣipetsvarṇaṃ stokaṃ stokaṃ dhamandhaman //Kontext
RRÅ, V.kh., 20, 120.2
  taṃ vāhayed drute baṃge yāvacchataguṇaṃ dhaman //Kontext
RRÅ, V.kh., 20, 121.2
  stokaṃ stokaṃ dhamanneva grasate nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 20, 123.1
  stokaṃ stokaṃ kṣipettasmin biḍaṃ dattvā dhamandhaman /Kontext
RRÅ, V.kh., 20, 123.1
  stokaṃ stokaṃ kṣipettasmin biḍaṃ dattvā dhamandhaman /Kontext
RRÅ, V.kh., 20, 129.1
  dhamettīvrāgninā tāvadyāvannātrāvaśeṣitam /Kontext
RRÅ, V.kh., 3, 29.1
  tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham /Kontext
RRÅ, V.kh., 3, 30.2
  tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā //Kontext
RRÅ, V.kh., 3, 31.2
  tālamatkuṇayogena saptavāraṃ punardhamet //Kontext
RRÅ, V.kh., 3, 36.2
  tadgolake kṣipedvajramandhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 3, 37.2
  ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāttrisaptakam //Kontext
RRÅ, V.kh., 3, 41.2
  vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet //Kontext
RRÅ, V.kh., 4, 11.1
  koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā /Kontext
RRÅ, V.kh., 4, 64.1
  vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam /Kontext
RRÅ, V.kh., 4, 65.1
  śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhamet haṭhāt /Kontext
RRÅ, V.kh., 4, 69.1
  pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca /Kontext
RRÅ, V.kh., 4, 71.2
  nāgacūrṇaṃ ca bhāgaikamandhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 4, 79.1
  andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam /Kontext
RRÅ, V.kh., 4, 89.2
  ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte //Kontext
RRÅ, V.kh., 4, 92.2
  tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā /Kontext
RRÅ, V.kh., 4, 95.1
  śuddhāni tārapatrāṇi liptvā ruddhvā dhameddhaṭhāt /Kontext
RRÅ, V.kh., 4, 95.2
  patraṃ kṛtvā punarlepyaṃ ruddhvā dhāmyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 4, 112.1
  vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ bhavettu tat /Kontext
RRÅ, V.kh., 4, 115.2
  ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte //Kontext
RRÅ, V.kh., 4, 117.2
  śulbaṃ nāgaṃ samaṃ dhāmyaṃ samaṃ vā śulvavaṅgakam //Kontext
RRÅ, V.kh., 4, 119.1
  tatsamaṃ tīkṣṇacūrṇaṃ ca tvandhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 4, 122.1
  ruddhvā dhmātaṃ ca taccūrṇya siddhacūrṇena pūrvavat /Kontext
RRÅ, V.kh., 4, 123.1
  ruddhvā dhmātaṃ punaścūrṇya siddhacūrṇena pūrvavat /Kontext
RRÅ, V.kh., 4, 125.1
  tam uddhṛtya dhametpaścātkṛtvā patrāṇi lepayet /Kontext
RRÅ, V.kh., 4, 127.2
  aṃdhamūṣāgataṃ dhmātaṃ tat khoṭaṃ sūkṣmacūrṇitam //Kontext
RRÅ, V.kh., 4, 129.2
  nāgābhraṃ vātha vaṅgābhramandhayitvā dhameddhaṭhāt //Kontext
RRÅ, V.kh., 4, 132.1
  vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam /Kontext
RRÅ, V.kh., 4, 133.1
  śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhameddhaṭhāt /Kontext
RRÅ, V.kh., 4, 137.1
  pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca /Kontext
RRÅ, V.kh., 4, 139.2
  nāgacūrṇaṃ tu bhāgaikamandhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 4, 144.1
  andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam /Kontext
RRÅ, V.kh., 4, 154.2
  madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt //Kontext
RRÅ, V.kh., 5, 3.1
  samena nāgacūrṇena andhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 5, 26.1
  andhamūṣāgataṃ dhmātaṃ samādāya vicūrṇayet /Kontext
RRÅ, V.kh., 5, 33.1
  ekaikaṃ niṣkamātraṃ tu mūṣāmadhye dinaṃ dhamet /Kontext
RRÅ, V.kh., 5, 47.1
  koṣṭhīyantre haṭhāddhāmyaṃ yāvattāmrāvaśeṣitam /Kontext
RRÅ, V.kh., 5, 47.2
  ṣaḍguṇam tasya tāmrasya sīse vāhyaṃ dhamandhaman //Kontext
RRÅ, V.kh., 5, 47.2
  ṣaḍguṇam tasya tāmrasya sīse vāhyaṃ dhamandhaman //Kontext
RRÅ, V.kh., 5, 53.2
  tadaṅgārān samādāya śītalāṃśca punardhamet //Kontext
RRÅ, V.kh., 6, 13.2
  andhamūṣāgataṃ dhmātaṃ śākapatradrave tataḥ //Kontext
RRÅ, V.kh., 6, 15.2
  lepayetpūrvavacchoṣyaṃ ruddhvā dhāmyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 6, 27.1
  aṃdhamūṣāgataṃ dhāmyaṃ tataścūrṇaṃ tu kārayet /Kontext
RRÅ, V.kh., 6, 27.2
  pūrvavanmarditaṃ dhāmyamevaṃ kuryāttrisaptadhā //Kontext
RRÅ, V.kh., 6, 51.2
  ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte //Kontext
RRÅ, V.kh., 6, 55.1
  tatastīvrāgninā dhāmyaṃ jāyate kāñcanaṃ śubham /Kontext
RRÅ, V.kh., 6, 59.2
  tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet //Kontext
RRÅ, V.kh., 6, 60.2
  aṃdhamūṣāgataṃ dhāmyaṃ samuddhṛtya tataḥ punaḥ //Kontext
RRÅ, V.kh., 6, 64.2
  samuddhṛtya punardhāmyaṃ tataḥ patrāṇi kārayet //Kontext
RRÅ, V.kh., 6, 68.2
  liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet //Kontext
RRÅ, V.kh., 6, 75.1
  samāṃśaṃ cāndhitaṃ dhāmyaṃ divyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 6, 79.1
  śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet /Kontext
RRÅ, V.kh., 6, 79.2
  tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā //Kontext
RRÅ, V.kh., 6, 81.2
  andhamūṣāgataṃ dhmātaṃ kaṅguṇītailake kṣipet //Kontext
RRÅ, V.kh., 6, 88.1
  ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ /Kontext
RRÅ, V.kh., 6, 89.2
  tataśca prakaṭaṃ dhāmyaṃ dattvā nāgaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 6, 94.2
  chāyāśuṣkāṃ vaṭīṃ kuryānmahadagnigatāṃ dhamet //Kontext
RRÅ, V.kh., 6, 96.2
  andhamūṣāgataṃ dhāmyaṃ yāvatkhoṭāvaśeṣitam //Kontext
RRÅ, V.kh., 6, 98.2
  ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet //Kontext
RRÅ, V.kh., 6, 101.1
  tato ruddhvā dhamettīvraṃ yāvatkhoṭāvaśeṣitam /Kontext
RRÅ, V.kh., 6, 107.2
  kāñjikaiḥ svedayettaṃ tu andhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 6, 109.1
  svarṇaṃ ṣoḍaśabhāgaṃ syādandhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 7, 21.2
  chāyāśuṣkaṃ dhamedgāḍhaṃ raso bhavati khoṭatām //Kontext
RRÅ, V.kh., 7, 22.1
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā dhamed dṛḍham /Kontext
RRÅ, V.kh., 7, 48.1
  candrārkajātapatrāṇi andhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 7, 49.1
  tadbhasma gandhakaṃ tulyamandhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 7, 51.1
  mardyamunmattakadrāvairdinaikaṃ cāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 7, 53.2
  liptvā ruddhvā dhamedgāḍhaṃ svarṇaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 7, 55.1
  chāyāśuṣkāṃ vaṭīṃ kṛtvā mahadagnigatāṃ dhamet /Kontext
RRÅ, V.kh., 7, 57.1
  dhamanprakaṭamūṣāyāṃ yāvatsūtāvaśeṣitam /Kontext
RRÅ, V.kh., 7, 62.1
  ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam /Kontext
RRÅ, V.kh., 7, 63.2
  ruddhvā dhāmyaṃ punarlepyaṃ tribhirvāraistu kāñcanam //Kontext
RRÅ, V.kh., 7, 83.2
  tadrasaṃ hāṭakaṃ nāgaṃ samaṃ ruddhvā dhamed dṛḍham //Kontext
RRÅ, V.kh., 7, 86.1
  anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 7, 86.2
  yāvat sūtāvaśeṣaṃ syāttāvaddhāmyaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 7, 90.1
  ekīkṛtya dhamettāvadyāvatsvarṇāvaśeṣitam /Kontext
RRÅ, V.kh., 7, 91.3
  kṛṣṇābhrakasya sattvaṃ ca samaṃ ruddhvā dhamed dṛḍham //Kontext
RRÅ, V.kh., 7, 96.1
  tadbhasma gaṃdhatulyaṃ ca hyaṃdhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 7, 97.2
  tulyāṃśamaṃdhamūṣāyāṃ dhmātaṃ khoṭaṃ bhavettu tat //Kontext
RRÅ, V.kh., 7, 102.1
  tīkṣṇaṃ śulbaṃ samaṃ cūrṇya vajramūṣāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 7, 115.2
  tulyāṃśe saṃpuṭe hemni liptvā mūṣāndhitaṃ dhamet //Kontext
RRÅ, V.kh., 7, 120.2
  aṃdhamūṣāgataṃ dhmātaṃ tatkhoṭaṃ pannagaṃ samam //Kontext
RRÅ, V.kh., 7, 122.1
  dinānte vajramūṣāyāṃ ruddhvā dhāmyaṃ prayatnataḥ /Kontext
RRÅ, V.kh., 7, 124.1
  hemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham /Kontext
RRÅ, V.kh., 8, 10.1
  lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 8, 28.2
  aṃdhamūṣāgataṃ dhāmyamevaṃ kuryāttrisaptadhā //Kontext
RRÅ, V.kh., 8, 36.2
  dattvā viḍavaṭīṃ caiva dhametsūtāvaśeṣitam //Kontext
RRÅ, V.kh., 8, 50.2
  tattulyaṃ gaṃdhakaṃ ruddhvā dhmāte khoṭaṃ prajāyate //Kontext
RRÅ, V.kh., 8, 54.1
  aṃdhamūṣāgataṃ dhāmyaṃ tatkhoṭaṃ jāyate rasaḥ /Kontext
RRÅ, V.kh., 8, 54.2
  tulyena tīkṣṇacūrṇena mardayeccāndhitaṃ dhamet //Kontext
RRÅ, V.kh., 8, 55.2
  yāvat saptaguṇaṃ tīkṣṇaṃ dattvā dattvā dhameddhi tat //Kontext
RRÅ, V.kh., 8, 58.2
  tattulyaṃ gaṃdhakaṃ dattvā hyaṃdhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 8, 67.1
  tulyāṃśamaṃdhamūṣāyāṃ dhmāte khoṭaṃ vicūrṇayet /Kontext
RRÅ, V.kh., 8, 69.2
  tattulyaṃ gaṃdhakaṃ dattvā cāṃdhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 8, 85.2
  ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 91.2
  madhvājyaṭaṃkaṇaiḥ sārdhaṃ mūṣāmadhye gataṃ dhamet //Kontext
RRÅ, V.kh., 8, 93.2
  tena liptaṃ tāmrapatraṃ dhāmyaṃ mūṣāgataṃ punaḥ //Kontext
RRÅ, V.kh., 8, 94.1
  patraṃ kṛtvā pralipyātha tadvad dhāmyaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 8, 104.2
  mūṣāyāṃ dvaṃdvaliptāyāṃ sarvacūrṇaṃ dṛḍhaṃ dhamet /Kontext
RRÅ, V.kh., 8, 105.1
  tāmrāyaskāṃtanāgaṃ ca cūrṇitaṃ pūrvavaddhamet /Kontext
RRÅ, V.kh., 8, 109.2
  dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet //Kontext
RRÅ, V.kh., 8, 110.1
  kācaṃ ṭaṃkaṇakaṃ dattvā mūṣāyāṃ cāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 8, 131.2
  aṃdhamūṣāgataṃ dhmātam evaṃ vāratraye kṛte /Kontext
RRÅ, V.kh., 8, 141.1
  gharṣayan lavaṇāmlābhyāṃ dhāmyamagnau punaḥ pacet /Kontext
RRÅ, V.kh., 9, 8.2
  tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam //Kontext
RRÅ, V.kh., 9, 11.0
  mūṣāyāṃ dvandvaliptāyāṃ haṭhāddhmāte milatyalam //Kontext
RRÅ, V.kh., 9, 14.2
  pakṣamātrātsamuddhṛtya pūrvamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 9, 17.2
  cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet //Kontext
RRÅ, V.kh., 9, 18.2
  liptvā mūṣāṃ dhamettadevaṃ mūṣāsu saptasu //Kontext
RRÅ, V.kh., 9, 23.2
  yāvajjīrṇaṃ dhamettāvatpunaḥ svarṇaṃ ca dāpayet //Kontext
RRÅ, V.kh., 9, 26.1
  vajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā /Kontext
RRÅ, V.kh., 9, 27.1
  stokaṃ stokaṃ kṣipettasmindhmāte jīrṇe punaḥ punaḥ /Kontext
RRÅ, V.kh., 9, 30.2
  dvaṃdvacūrṇaṃ tato ruddhvā vajramūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 9, 33.2
  etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 9, 37.1
  tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 9, 38.1
  cūrṇaṃ ruddhvā dhamed gāḍhaṃ tatkhoṭaṃ mardayetpunaḥ /Kontext
RRÅ, V.kh., 9, 64.2
  liptvā candrārkapatrāṇi hyaṃdhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 9, 77.2
  samyaggajapuṭe pacyāttato mūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 9, 79.2
  aṃdhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 9, 97.0
  liptvā ruddhvā dhamed gāḍhaṃ divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 9, 104.1
  tadbhasmasūtakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 9, 105.1
  tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 9, 107.1
  tadbhasma gaṃdhakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 9, 122.2
  tasyāṃ pūrvarasaṃ kṣiptvā dhamed drāvaṃ kṣipan kṣipan //Kontext
RRÅ, V.kh., 9, 124.1
  uddhṛtya viḍaliptāyāṃ mūṣāyāṃ prakaṭaṃ dhamet /Kontext
RRÅ, V.kh., 9, 124.2
  grasantyeva na saṃdehas tīvradhmātānalena ca //Kontext