Fundstellen

RCint, 3, 87.1
  saṃruddho lohapātryātha dhmāto grasati kāñcanam /Kontext
RCint, 3, 120.2
  puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /Kontext
RCint, 3, 167.1
  lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ /Kontext
RCint, 3, 180.2
  dhmātaṃ sādhu syātsuvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa //Kontext
RCint, 4, 7.1
  piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau /Kontext
RCint, 4, 8.2
  mitrapañcakayugdhmātamekībhavati ghoṣavat //Kontext
RCint, 4, 10.1
  samagandhamabhrasattvaṃ saṭaṅkaṇaṃ śūkamūṣayā dhmātam /Kontext
RCint, 4, 16.1
  vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet /Kontext
RCint, 4, 44.2
  kṛtā dhmātāḥ kharāṅgāraiḥ sattvaṃ muñcanti nānyathā //Kontext
RCint, 6, 63.1
  sarvametanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ /Kontext
RCint, 6, 65.2
  ruddhvā dhmāte ca saṃgrāhyaṃ rūpyaṃ vai pūrvamānakam /Kontext
RCint, 6, 69.1
  akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /Kontext
RCint, 7, 80.2
  guṭikā gurumārgeṇa dhmātā syād indusundarī //Kontext
RCint, 7, 83.0
  tulyaṃ ṭaṅkaṇakaṃ grāhyaṃ dhmāte sattvaṃ ca tutthake //Kontext
RCint, 7, 84.3
  dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam //Kontext
RCint, 7, 87.3
  andhamūṣāgataṃ dhmātaṃ sattvaṃ muñcati śulvavat //Kontext
RCint, 7, 91.2
  āloḍya kṣāramadhvājyair dhamet sattvārtham ādarāt //Kontext
RCint, 8, 40.2
  golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam //Kontext
RCint, 8, 66.1
  dhmātaṃ nirvāpayettasmiṃllauhaṃ tattriphalārase /Kontext