References

RAdhy, 1, 136.1
  tasminnaṣṭaguṇe jīrṇe dhmātaṃ śāmyati pāradaḥ /Context
RAdhy, 1, 201.1
  dhmātaṃ satkurute bandhaṃ pāradasya na saṃśayaḥ /Context
RAdhy, 1, 201.2
  na kṣīyate muhur dhmāte 'tīvaniścalatāṃ gataḥ //Context
RAdhy, 1, 248.2
  prabhṛtīnāṃ mṛtāṅgāraiḥ pūrṇaṃ pūrṇaṃ dhamenmuhuḥ //Context
RAdhy, 1, 298.2
  dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam //Context
RAdhy, 1, 298.2
  dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam //Context
RAdhy, 1, 299.2
  tābhyāṃ vidhmāpayed dhmātaṃ karparaṃ ca muhurmuhuḥ //Context
RAdhy, 1, 300.2
  tāneva dhmāpayet kṣiptvā dhmātān miśreṇa chaṇṭayet //Context
RAdhy, 1, 301.1
  yuktyānayā saptavāraṃ dhmātvā vidhmāpayenmuhuḥ /Context
RAdhy, 1, 307.1
  dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ /Context
RAdhy, 1, 311.1
  vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām /Context
RAdhy, 1, 315.2
  suvajrānagninā dhmātvā kvāthe kaulatthake kṣipet //Context
RAdhy, 1, 319.1
  dhmātvādyāgninibhāṃ kṛtvā vajridugdhena ḍhālayet /Context
RAdhy, 1, 354.2
  mūṣāmagniṣṭake dhmāyādaṅgāraiḥ paripūrite //Context
RAdhy, 1, 367.1
  dhmāyācca vajramūṣāyāṃ dhamaṇyā ca rūpyaṃ kṛṣṇamayaṃ jātaṃ tasyāṣṭau gadīyāṇakāḥ /Context
RAdhy, 1, 418.2
  dhmātavyā yāmamekaṃ ca sā tvavāṅmukhakumpikā //Context
RAdhy, 1, 433.2
  kṣiptvā taṃ vajramūṣāyāṃ dhmāyādiṅgālakaiḥ sudhīḥ //Context