Fundstellen

RHT, 10, 4.1
  bhastrādvayena haṭhato dhmātavyaṃ pañcamāhiṣasubaddham /Kontext
RHT, 10, 7.2
  pātayati satvameṣāṃ piṇḍī dhmātā dṛḍhāṅgāraiḥ //Kontext
RHT, 10, 12.1
  strīvajrīdugdhabhāvitameraṇḍasnehabhāvitaṃ śataṃ dhmātam /Kontext
RHT, 11, 5.2
  dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt //Kontext
RHT, 12, 2.2
  saṃtyajati nibiḍabhāvaṃ satve saṃmilati sudhmātam //Kontext
RHT, 14, 5.1
  tāvadyāvaddhmātā raktābhā khoṭikā bhavati /Kontext
RHT, 14, 7.1
  śikhigalatām ekaraso'tidhmātaḥ kācaṭaṃkaṇataḥ /Kontext
RHT, 14, 12.2
  dhmātaṃ gacchati khoṭaṃ hemayutaṃ sūtabandhakaram //Kontext
RHT, 14, 14.2
  sūtaḥ puṭito mriyate dhmātaḥ khoṭaṃ bhavatyeva //Kontext
RHT, 14, 15.2
  mriyate puṭasaṃyogād dhmātaṃ khoṭaṃ kṛtaṃ vimalam //Kontext
RHT, 14, 16.1
  kiṭṭakapurasaṃyogād dhmātaiḥ kiṭṭastu kiṭṭataḥ satvam /Kontext
RHT, 15, 5.2
  sudhmātamatra sattvaṃ plavati jalākāramacireṇa //Kontext
RHT, 16, 23.1
  mūṣāṃ nirudhya vidhinā dhmātā koṣṭhe drutaṃ bījam /Kontext
RHT, 18, 17.1
  kanakāruṇasamamākṣikakarañjatailāpluto dhmātaḥ /Kontext
RHT, 18, 20.1
  rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena /Kontext
RHT, 18, 56.2
  śulbasya guptamūṣā kāryā puṭitāpyatha ca dhmātā //Kontext
RHT, 18, 58.2
  paścāddhemnā sahitaṃ dhmātaṃ mūṣodare samāvartya //Kontext
RHT, 18, 70.2
  tāvad dhmātaṃ vidhinā sunirmalaṃ nistaraṅgaṃ tu //Kontext
RHT, 18, 73.1
  kāñcī brāhmī kuṭilaṃ tālakaṃ samabhāgayojitaṃ dhmātam /Kontext
RHT, 4, 6.2
  vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti //Kontext
RHT, 4, 9.1
  muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ /Kontext
RHT, 4, 12.1
  bahugambhīraṃ dhmāto varṣati meghaḥ suvarṇadhārābhiḥ /Kontext
RHT, 4, 14.1
  mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati /Kontext
RHT, 4, 16.1
  satvaṃ ghanasya kāntaṃ tālakayuktaṃ surundhitaṃ dhmātam /Kontext
RHT, 5, 39.1
  kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām /Kontext
RHT, 5, 40.1
  saṃsthāpya bhasmanāto dhmātaṃ syātsvāṃgaśītalaṃ yāvat /Kontext
RHT, 8, 15.1
  kramavṛttau ravirasakau saṃśuddhau mūkamūṣikādhmātau /Kontext
RHT, 9, 9.2
  śudhyanti rasoparasā dhmātāḥ sattvāni muñcanti //Kontext
RHT, 9, 10.1
  svinnaṃ sakṣārāmlairdhmātaṃ vaikrāntakaṃ haṭhād dravati /Kontext
RHT, 9, 13.2
  dhmātaṃ nirguṇḍīrasasaṃsiktaṃ bahuśo bhaveddhi raktaṃ ca //Kontext