Fundstellen

BhPr, 1, 8, 143.2
  āvarttamaṇisaṃjñaśca hyāvartto'pi tathaiva ca /Kontext
RArṇ, 11, 154.2
  bhramet pradakṣiṇāvartaḥ koṭivedhī ca jāyate //Kontext
RājNigh, 13, 212.2
  āvartamaṇir āvartaḥ syādityeṣaḥ śarāhvayaḥ //Kontext
RHT, 14, 1.1
  samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā /Kontext
RKDh, 1, 2, 21.1
  lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam /Kontext