Fundstellen

ŚdhSaṃh, 2, 11, 34.2
  saghṛtena tato mūṣāṃ puṭe gajapuṭe pacet //Kontext
ŚdhSaṃh, 2, 11, 64.2
  tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet //Kontext
ŚdhSaṃh, 2, 11, 77.2
  yavāstiktā ghṛtaṃ kṣaudraṃ yathālābhaṃ vicūrṇayet //Kontext
ŚdhSaṃh, 2, 12, 13.2
  lohapātre vinikṣipya ghṛtamagnau pratāpayet //Kontext
ŚdhSaṃh, 2, 12, 14.1
  tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ /Kontext
ŚdhSaṃh, 2, 12, 63.2
  ghṛtena vātaje dadyānnavanītena pittaje //Kontext
ŚdhSaṃh, 2, 12, 65.2
  tasyopari ghṛtānnaṃ ca bhuñjīta kavalatrayam //Kontext
ŚdhSaṃh, 2, 12, 66.2
  anamlamannaṃ saghṛtaṃ bhuñjīta madhuraṃ dadhi //Kontext
ŚdhSaṃh, 2, 12, 67.1
  prāyeṇa jāṅgalaṃ māṃsaṃ pradeyaṃ ghṛtapācitam /Kontext
ŚdhSaṃh, 2, 12, 68.1
  saghṛtānmudgavaṭakānvyañjaneṣvavacārayet /Kontext
ŚdhSaṃh, 2, 12, 76.1
  arucau nistuṣaṃ dhānyaṃ ghṛtabhṛṣṭaṃ saśarkaram /Kontext
ŚdhSaṃh, 2, 12, 84.1
  varāṭabhasma maṇḍūraṃ cūrṇayitvā ghṛte pacet /Kontext
ŚdhSaṃh, 2, 12, 134.2
  yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ //Kontext
ŚdhSaṃh, 2, 12, 152.2
  saghṛtaṃ dāpayetpathyaṃ strīkopāgniśramāṃstyajet //Kontext
ŚdhSaṃh, 2, 12, 207.1
  palataṇḍulatoyena ghṛtaniṣkadvayena ca /Kontext
ŚdhSaṃh, 2, 12, 284.2
  tataḥ prātarlihetkṣaudraghṛtābhyāṃ kolamātrakam //Kontext