References

RPSudh, 3, 39.2
  balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam //Context
RPSudh, 3, 57.1
  tasyās tv pradadīta gomayaṃ śītīkṛtā gavyaghṛtena bharjitā /Context
RPSudh, 4, 68.1
  lohacūrṇaṃ ghṛtāktaṃ hi kṣiptvā lohasya kharpare /Context
RPSudh, 4, 113.3
  pathyaṃ saṃjāyate nāmlaṃ ghṛtaśākādivarjitam //Context
RPSudh, 5, 31.2
  gālitaṃ vastrakhaṇḍena ghṛtena ca pariplutam //Context
RPSudh, 5, 49.1
  bharjayed ghṛtamadhye tu trīṇi vārāṇi yatnataḥ /Context
RPSudh, 6, 67.2
  varāviḍaṅgasaṃyuktaṃ ghṛtakṣaudraplutaṃ prage //Context