Fundstellen

RCūM, 10, 22.2
  paṭacūrṇaṃ vidhāyātha goghṛtena pariplutam //Kontext
RCūM, 10, 41.1
  payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate /Kontext
RCūM, 10, 49.2
  goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā //Kontext
RCūM, 10, 53.1
  vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam /Kontext
RCūM, 10, 94.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim /Kontext
RCūM, 10, 105.1
  bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet /Kontext
RCūM, 11, 10.1
  ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca /Kontext
RCūM, 11, 21.2
  ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam //Kontext
RCūM, 11, 22.1
  ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet /Kontext
RCūM, 11, 29.2
  tato'bhyajya ghṛtairdehaṃ snāyāt pathyoṣṇavāriṇā //Kontext
RCūM, 11, 82.1
  viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage /Kontext
RCūM, 13, 24.1
  nirvāpya goghṛte samyag dvādaśābdapurātane /Kontext
RCūM, 13, 24.2
  śarāvasampuṭe ruddhvā ghṛtāktaṃ svedayecchanaiḥ //Kontext
RCūM, 14, 23.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /Kontext
RCūM, 14, 99.1
  retitaṃ ghṛtasaṃsiktaṃ kṣiptvāyaḥ kharpare pacet /Kontext
RCūM, 14, 177.1
  ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /Kontext
RCūM, 14, 212.2
  ghṛtavajjāyate styānaṃ tatsarvamiti kathyate //Kontext
RCūM, 14, 223.2
  tattailaṃ ghṛtavatstyānaṃ paraṃ grāhyaṃ yathāvidhi //Kontext
RCūM, 4, 2.1
  ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /Kontext
RCūM, 9, 1.1
  ghṛtaṃ khaṇḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam /Kontext