References

RCint, 3, 2.1
  vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam /Context
RCint, 3, 183.1
  no previewContext
RCint, 3, 200.2
  ghṛtena madhunā cādyāttāmbūlaṃ kāminīṃ tyajet //Context
RCint, 4, 9.1
  ghṛtamadhugugguluguñjāṭaṅkaṇamiti pañcamitrasaṃjñaṃ ca /Context
RCint, 4, 14.1
  miśritaṃ krauñcajaghṛtamadhusaṃmiśritaṃ tataḥ /Context
RCint, 4, 15.1
  ghṛtena madhunā lihyātkṣetrīkaraṇamuttamam /Context
RCint, 4, 28.1
  dadhnā ghṛtena madhunā svacchayā sitayā tathā /Context
RCint, 4, 31.1
  tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /Context
RCint, 4, 31.2
  ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet //Context
RCint, 4, 32.2
  goghṛtasya palānyaṣṭau mṛtābhrasya palān daśa //Context
RCint, 5, 2.2
  athavā kāñjike tadvatsaghṛte śuddhimāpnuyāt //Context
RCint, 5, 4.1
  lauhapātre vinikṣipya ghṛtam agnau pratāpayet /Context
RCint, 5, 4.2
  tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //Context
RCint, 5, 19.2
  mardayedghṛtayogena jāyate gandhapiṣṭikā //Context
RCint, 7, 35.1
  dātavyaṃ sarvarogeṣu ghṛtāśini hitāśini /Context
RCint, 7, 43.2
  sarpākṣī ṭaṅkaṇaṃ vāpi ghṛtena viṣahṛtparam //Context
RCint, 7, 121.1
  srotoñjanaṃ tu gomūtraghṛtakṣaudravasādibhiḥ /Context
RCint, 8, 75.2
  ghṛtabhrāmarasaṃyuktaṃ lihed raktikaṃ kramāt //Context
RCint, 8, 147.1
  nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca /Context
RCint, 8, 154.1
  pakvaṃ tadaśmasāraṃ suciraghṛtasthityabhāvirūkṣatve /Context
RCint, 8, 155.1
  yadi tu pariplutihetor ghṛtam īkṣetādhikaṃ tato'nyasmin /Context
RCint, 8, 156.1
  ayasi virūkṣībhūte snehastriphalāghṛtena saṃpādyaḥ /Context
RCint, 8, 169.2
  dattvā madhvanurūpaṃ tadanu ghṛtaṃ yojayed adhikam //Context
RCint, 8, 178.2
  ghṛtasaṃplutam aśnīyānmāṃsair vaihaṅgamaiḥ prāyaḥ //Context
RCint, 8, 246.2
  balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ //Context