Fundstellen

ÅK, 2, 1, 16.2
  meṣīkṣīraṃ ghṛtaṃ vātha gokṣīraṃ cāranālakam //Kontext
ÅK, 2, 1, 21.1
  tamādāya ghṛtaistulyair lohapātre kṣaṇaṃ pacet /Kontext
ÅK, 2, 1, 28.1
  ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /Kontext
ÅK, 2, 1, 30.1
  tadādāya ghṛtopetaṃ lohapātre kṣaṇaṃ pacet /Kontext
ÅK, 2, 1, 44.2
  tataḥ sūtreṇa saṃveṣṭya goghṛtena pariplutām //Kontext
ÅK, 2, 1, 95.2
  dinaṃ rambhādravaiḥ pacyāduddhṛtaṃ peṣayed ghṛtaiḥ //Kontext
ÅK, 2, 1, 114.1
  gṛhadhūmair ghṛtaiḥ kṣaudraiḥ saṃyuktair mardayeddinam /Kontext
ÅK, 2, 1, 136.1
  ghṛtena madhunā yuktaṃ saguḍaṃ guñjayā samam /Kontext
ÅK, 2, 1, 324.2
  eraṇḍabījataile vā tilataile'thavā ghṛte //Kontext
BhPr, 2, 3, 137.1
  atha snigdhasya śuddhasya ghṛtaṃ tiktakasādhitam /Kontext
BhPr, 2, 3, 205.1
  lohapātre vinikṣipya ghṛtamagnau pratāpayet /Kontext
BhPr, 2, 3, 205.2
  tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //Kontext
BhPr, 2, 3, 214.1
  tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /Kontext
BhPr, 2, 3, 214.2
  ghṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet //Kontext
BhPr, 2, 3, 257.2
  hīnāḥ syur ghṛtatailādyāś caturmāsādhikās tathā //Kontext
BhPr, 2, 3, 258.1
  ghṛtamabdāt paraṃ pakvaṃ hīnavīryatvam āpnuyāt /Kontext
KaiNigh, 2, 55.2
  mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham //Kontext
RAdhy, 1, 255.2
  ghṛtatailādinā digdhaṃ sthālyā bhekaṃ kṣipecca tat //Kontext
RAdhy, 1, 323.1
  karṣe kuṇḍalikāyā vā ghṛtenābhyajya gandhakam /Kontext
RAdhy, 1, 422.2
  ghṛtatailādinā digdhā sthālikāyāṃ kṣipecca tam //Kontext
RArṇ, 12, 17.1
  ghṛtena madhunāloḍya navabhāṇḍe vinikṣipet /Kontext
RArṇ, 12, 213.1
  viṣodakaṃ viṣasamaṃ ghṛtavacca ghṛtodakam /Kontext
RArṇ, 12, 213.1
  viṣodakaṃ viṣasamaṃ ghṛtavacca ghṛtodakam /Kontext
RArṇ, 12, 215.1
  tailaṃ ca golakākāraṃ ghṛtaṃ caiva visarpati /Kontext
RArṇ, 12, 258.1
  dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam /Kontext
RArṇ, 12, 296.2
  caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam //Kontext
RArṇ, 12, 316.1
  kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam /Kontext
RArṇ, 12, 364.2
  ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ lohajīrṇaṃ mṛtaṃ ca //Kontext
RArṇ, 12, 372.1
  śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet /Kontext
RArṇ, 12, 374.2
  ghṛtaśailāmbumadhyasthaṃ sahasrāyuḥ prayacchati //Kontext
RArṇ, 13, 25.2
  trikaṭutriphalāyuktaṃ ghṛtena madhunā saha /Kontext
RArṇ, 15, 106.2
  ghṛtena saha saṃyuktaṃ vraṇarogavināśanam /Kontext
RArṇ, 17, 13.2
  goghṛtena samāyukto lohe tu kramate rasaḥ //Kontext
RArṇ, 17, 108.1
  ghṛtaṃ dadhi payaḥ kṣaudraṃ bilvajambīrakadravaiḥ /Kontext
RArṇ, 17, 114.1
  madhutailaghṛtaiścaiva vatsamūtre niṣecanāt /Kontext
RArṇ, 7, 10.1
  kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca /Kontext
RArṇ, 7, 21.2
  athavā goghṛtenāpi triphaladvyārdrakadravaiḥ /Kontext
RArṇ, 7, 54.1
  gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca /Kontext
RArṇ, 7, 70.1
  tāpito badarāṅgāraiḥ ghṛtākte lohabhājane /Kontext
RArṇ, 7, 70.2
  āvartitaśca mṛdvagnau ghṛtāktakarpaṭopari //Kontext
RArṇ, 7, 86.2
  vipacedāyase pātre goghṛtena vimiśritam //Kontext
RArṇ, 7, 87.1
  taccūrṇitaṃ sureśāni kunaṭīghṛtamiśritam /Kontext
RCint, 3, 2.1
  vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam /Kontext
RCint, 3, 183.1
  no previewKontext
RCint, 3, 200.2
  ghṛtena madhunā cādyāttāmbūlaṃ kāminīṃ tyajet //Kontext
RCint, 4, 9.1
  ghṛtamadhugugguluguñjāṭaṅkaṇamiti pañcamitrasaṃjñaṃ ca /Kontext
RCint, 4, 14.1
  miśritaṃ krauñcajaghṛtamadhusaṃmiśritaṃ tataḥ /Kontext
RCint, 4, 15.1
  ghṛtena madhunā lihyātkṣetrīkaraṇamuttamam /Kontext
RCint, 4, 28.1
  dadhnā ghṛtena madhunā svacchayā sitayā tathā /Kontext
RCint, 4, 31.1
  tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /Kontext
RCint, 4, 31.2
  ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet //Kontext
RCint, 4, 32.2
  goghṛtasya palānyaṣṭau mṛtābhrasya palān daśa //Kontext
RCint, 5, 2.2
  athavā kāñjike tadvatsaghṛte śuddhimāpnuyāt //Kontext
RCint, 5, 4.1
  lauhapātre vinikṣipya ghṛtam agnau pratāpayet /Kontext
RCint, 5, 4.2
  tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //Kontext
RCint, 5, 19.2
  mardayedghṛtayogena jāyate gandhapiṣṭikā //Kontext
RCint, 7, 35.1
  dātavyaṃ sarvarogeṣu ghṛtāśini hitāśini /Kontext
RCint, 7, 43.2
  sarpākṣī ṭaṅkaṇaṃ vāpi ghṛtena viṣahṛtparam //Kontext
RCint, 7, 121.1
  srotoñjanaṃ tu gomūtraghṛtakṣaudravasādibhiḥ /Kontext
RCint, 8, 75.2
  ghṛtabhrāmarasaṃyuktaṃ lihed raktikaṃ kramāt //Kontext
RCint, 8, 147.1
  nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca /Kontext
RCint, 8, 154.1
  pakvaṃ tadaśmasāraṃ suciraghṛtasthityabhāvirūkṣatve /Kontext
RCint, 8, 155.1
  yadi tu pariplutihetor ghṛtam īkṣetādhikaṃ tato'nyasmin /Kontext
RCint, 8, 156.1
  ayasi virūkṣībhūte snehastriphalāghṛtena saṃpādyaḥ /Kontext
RCint, 8, 169.2
  dattvā madhvanurūpaṃ tadanu ghṛtaṃ yojayed adhikam //Kontext
RCint, 8, 178.2
  ghṛtasaṃplutam aśnīyānmāṃsair vaihaṅgamaiḥ prāyaḥ //Kontext
RCint, 8, 246.2
  balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ //Kontext
RCūM, 10, 22.2
  paṭacūrṇaṃ vidhāyātha goghṛtena pariplutam //Kontext
RCūM, 10, 41.1
  payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate /Kontext
RCūM, 10, 49.2
  goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā //Kontext
RCūM, 10, 53.1
  vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam /Kontext
RCūM, 10, 94.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim /Kontext
RCūM, 10, 105.1
  bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet /Kontext
RCūM, 11, 10.1
  ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca /Kontext
RCūM, 11, 21.2
  ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam //Kontext
RCūM, 11, 22.1
  ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet /Kontext
RCūM, 11, 29.2
  tato'bhyajya ghṛtairdehaṃ snāyāt pathyoṣṇavāriṇā //Kontext
RCūM, 11, 82.1
  viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage /Kontext
RCūM, 13, 24.1
  nirvāpya goghṛte samyag dvādaśābdapurātane /Kontext
RCūM, 13, 24.2
  śarāvasampuṭe ruddhvā ghṛtāktaṃ svedayecchanaiḥ //Kontext
RCūM, 14, 23.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /Kontext
RCūM, 14, 99.1
  retitaṃ ghṛtasaṃsiktaṃ kṣiptvāyaḥ kharpare pacet /Kontext
RCūM, 14, 177.1
  ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /Kontext
RCūM, 14, 212.2
  ghṛtavajjāyate styānaṃ tatsarvamiti kathyate //Kontext
RCūM, 14, 223.2
  tattailaṃ ghṛtavatstyānaṃ paraṃ grāhyaṃ yathāvidhi //Kontext
RCūM, 4, 2.1
  ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /Kontext
RCūM, 9, 1.1
  ghṛtaṃ khaṇḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam /Kontext
RHT, 18, 50.1
  taccūrṇaṃ ghṛtamadhukaṭaṅkaṇasahitaṃ ca guptamūṣāyām /Kontext
RMañj, 3, 11.1
  ghṛtayuktam ayodarvyā gandhaṃ vahṇau pragālayet /Kontext
RMañj, 3, 52.2
  dadhnā ghṛtena madhunā svacchayā sitayā tathā //Kontext
RMañj, 4, 32.1
  goghṛtapānāddharate vividhaṃ garalaṃ ca vandhyakarkoṭī /Kontext
RMañj, 6, 11.2
  yojayet pippalīkṣaudraiḥ saghṛtairmaricena ca //Kontext
RMañj, 6, 33.1
  maricairghṛtasaṃyuktaiḥ pradātavyo dinatrayam /Kontext
RMañj, 6, 34.1
  ekaviṃśaddinaṃ yāvanmaricaṃ saghṛtaṃ pibet /Kontext
RMañj, 6, 39.3
  saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye //Kontext
RMañj, 6, 145.2
  lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet //Kontext
RMañj, 6, 202.1
  gurūṇi māṃsāni payāṃsi piṣṭīghṛtāni khādyāni phalāni vegāt /Kontext
RMañj, 6, 220.1
  palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca /Kontext
RMañj, 6, 335.1
  ghṛtair guñjādvayaṃ lihyānniṣkaṃ śvetapunarnavām /Kontext
RPSudh, 3, 39.2
  balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam //Kontext
RPSudh, 3, 57.1
  tasyās tv pradadīta gomayaṃ śītīkṛtā gavyaghṛtena bharjitā /Kontext
RPSudh, 4, 68.1
  lohacūrṇaṃ ghṛtāktaṃ hi kṣiptvā lohasya kharpare /Kontext
RPSudh, 4, 113.3
  pathyaṃ saṃjāyate nāmlaṃ ghṛtaśākādivarjitam //Kontext
RPSudh, 5, 31.2
  gālitaṃ vastrakhaṇḍena ghṛtena ca pariplutam //Kontext
RPSudh, 5, 49.1
  bharjayed ghṛtamadhye tu trīṇi vārāṇi yatnataḥ /Kontext
RPSudh, 6, 67.2
  varāviḍaṅgasaṃyuktaṃ ghṛtakṣaudraplutaṃ prage //Kontext
RRÅ, R.kh., 3, 22.1
  goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet /Kontext
RRÅ, R.kh., 4, 10.2
  rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam //Kontext
RRÅ, R.kh., 4, 29.2
  sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam //Kontext
RRÅ, R.kh., 6, 13.2
  goghṛtaistriphalāṃ kvāthaiḥ paktvā ca pūrvavat pacet //Kontext
RRÅ, R.kh., 7, 21.2
  dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ //Kontext
RRÅ, R.kh., 9, 54.2
  ghṛtaṃ kvāthasya tulyaṃ syāccūrṇaṃ tulyaṃ mṛtāyasam //Kontext
RRÅ, R.kh., 9, 58.2
  ghṛtaṃ tulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet //Kontext
RRÅ, R.kh., 9, 59.0
  jīrṇe ghṛtaṃ samādāya yogavāheṣu yojayet //Kontext
RRÅ, V.kh., 1, 48.1
  tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam /Kontext
RRÅ, V.kh., 13, 23.2
  gṛhadhūmairghṛtaiḥ kṣaudraiḥ saṃyuktaṃ mardayeddinam //Kontext
RRÅ, V.kh., 13, 77.1
  rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ /Kontext
RRÅ, V.kh., 19, 81.2
  tanmadhye ghṛtamekaṃ tu kṣiptvā bhāṇḍe vilolayet //Kontext
RRÅ, V.kh., 19, 82.2
  mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam //Kontext
RRÅ, V.kh., 19, 83.1
  ghṛtaṃ toyaṃ samaṃ kṛtvā viṃśatyaṃśena cunnakam /Kontext
RRÅ, V.kh., 19, 83.3
  ghṛtaṃ tajjāyate sarvaṃ na cāgniṃ sahate kvacit //Kontext
RRÅ, V.kh., 19, 85.2
  pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet //Kontext
RRÅ, V.kh., 19, 85.2
  pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet //Kontext
RRÅ, V.kh., 19, 88.2
  ghanībhūte ghṛtaṃ cārdhaṃ kṣiptvā sarvaṃ ghṛtaṃ bhavet //Kontext
RRÅ, V.kh., 19, 88.2
  ghanībhūte ghṛtaṃ cārdhaṃ kṣiptvā sarvaṃ ghṛtaṃ bhavet //Kontext
RRÅ, V.kh., 19, 137.1
  dhanaṃ dhānyaṃ ghṛtaṃ tailaṃ suvarṇaṃ navaratnakam /Kontext
RRÅ, V.kh., 20, 110.1
  madhūkapuṣpī yaṣṭīkaṃ raṃbhākaṃdaṃ ghṛtaṃ guḍam /Kontext
RRÅ, V.kh., 3, 64.2
  matsyapittaistailaghṛtaiḥ kulatthaiḥ kāñjikānvitaiḥ //Kontext
RRÅ, V.kh., 3, 67.3
  tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet //Kontext
RRÅ, V.kh., 3, 75.1
  ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /Kontext
RRÅ, V.kh., 3, 101.1
  saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam /Kontext
RRS, 10, 70.0
  ghṛtaṃ guḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam //Kontext
RRS, 11, 124.1
  ghṛtasaindhavadhānyakajīrakārdrakasaṃskṛtam /Kontext
RRS, 11, 125.1
  gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /Kontext
RRS, 2, 31.1
  payo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājam ucyate /Kontext
RRS, 2, 37.1
  paṭṭacūrṇaṃ vidhāyātha goghṛtena pariplutam /Kontext
RRS, 2, 47.1
  goghṛtena ca taccūrṇaṃ bharjayet pūrvavat tridhā /Kontext
RRS, 2, 51.1
  vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam /Kontext
RRS, 2, 83.1
  kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca /Kontext
RRS, 2, 101.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /Kontext
RRS, 2, 114.1
  bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet /Kontext
RRS, 2, 155.2
  samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca //Kontext
RRS, 3, 22.2
  ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameva ca //Kontext
RRS, 3, 34.1
  ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam /Kontext
RRS, 3, 34.2
  ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet /Kontext
RRS, 3, 41.1
  tato 'bhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā /Kontext
RRS, 3, 59.1
  viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage /Kontext
RRS, 3, 110.1
  gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca /Kontext
RRS, 3, 164.1
  rājāvartasya cūrṇaṃ tu kunaṭīghṛtamiśritam /Kontext
RRS, 5, 19.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /Kontext
RRS, 5, 106.2
  recitaṃ ghṛtasaṃyuktaṃ kṣiptvāyaḥ kharpare pacet //Kontext
RRS, 5, 208.1
  ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /Kontext
RRS, 5, 232.3
  tattailaṃ ghṛtavatstyānaṃ grāhyaṃ tattu yathāvidhi //Kontext
RRS, 8, 2.1
  ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /Kontext
RSK, 2, 47.1
  varākvāthe tu tattulyaṃ ghṛtamāyasam /Kontext
RSK, 2, 63.1
  varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam /Kontext
RSK, 3, 6.1
  rajanīṃ meghanādaṃ vā sarpākṣīṃ vā ghṛtānvitām /Kontext
RSK, 3, 8.2
  rasāyanarate dadyādghṛtakṣīrahitāśine //Kontext
ŚdhSaṃh, 2, 11, 34.2
  saghṛtena tato mūṣāṃ puṭe gajapuṭe pacet //Kontext
ŚdhSaṃh, 2, 11, 64.2
  tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet //Kontext
ŚdhSaṃh, 2, 11, 77.2
  yavāstiktā ghṛtaṃ kṣaudraṃ yathālābhaṃ vicūrṇayet //Kontext
ŚdhSaṃh, 2, 12, 13.2
  lohapātre vinikṣipya ghṛtamagnau pratāpayet //Kontext
ŚdhSaṃh, 2, 12, 14.1
  tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ /Kontext
ŚdhSaṃh, 2, 12, 63.2
  ghṛtena vātaje dadyānnavanītena pittaje //Kontext
ŚdhSaṃh, 2, 12, 65.2
  tasyopari ghṛtānnaṃ ca bhuñjīta kavalatrayam //Kontext
ŚdhSaṃh, 2, 12, 66.2
  anamlamannaṃ saghṛtaṃ bhuñjīta madhuraṃ dadhi //Kontext
ŚdhSaṃh, 2, 12, 67.1
  prāyeṇa jāṅgalaṃ māṃsaṃ pradeyaṃ ghṛtapācitam /Kontext
ŚdhSaṃh, 2, 12, 68.1
  saghṛtānmudgavaṭakānvyañjaneṣvavacārayet /Kontext
ŚdhSaṃh, 2, 12, 76.1
  arucau nistuṣaṃ dhānyaṃ ghṛtabhṛṣṭaṃ saśarkaram /Kontext
ŚdhSaṃh, 2, 12, 84.1
  varāṭabhasma maṇḍūraṃ cūrṇayitvā ghṛte pacet /Kontext
ŚdhSaṃh, 2, 12, 134.2
  yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ //Kontext
ŚdhSaṃh, 2, 12, 152.2
  saghṛtaṃ dāpayetpathyaṃ strīkopāgniśramāṃstyajet //Kontext
ŚdhSaṃh, 2, 12, 207.1
  palataṇḍulatoyena ghṛtaniṣkadvayena ca /Kontext
ŚdhSaṃh, 2, 12, 284.2
  tataḥ prātarlihetkṣaudraghṛtābhyāṃ kolamātrakam //Kontext