References

ÅK, 2, 1, 165.2
  sitāmadhvājyagokṣīrais taddhautaṃ peṣyamabhrakam //Context
KaiNigh, 2, 147.1
  maṅkolūkaḥ śilādhātuḥ śyāmaśuklā sitā khaṭī /Context
RArṇ, 12, 364.2
  ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ lohajīrṇaṃ mṛtaṃ ca //Context
RCint, 4, 28.1
  dadhnā ghṛtena madhunā svacchayā sitayā tathā /Context
RCint, 8, 17.1
  tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet /Context
RCint, 8, 35.2
  ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt //Context
RCint, 8, 237.2
  śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat //Context
RCint, 8, 238.1
  karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /Context
RCint, 8, 241.1
  vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam /Context
RCint, 8, 268.1
  asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham /Context
RCūM, 13, 75.2
  palārdhasitayā yuktamanyathā hanti rogiṇam //Context
RCūM, 14, 55.1
  vilipya sāraghopetasitayā ca trivārakam /Context
RCūM, 14, 65.2
  yadvā bilvabhavaṃ kvāthaṃ sitayā saha pāyayet //Context
RCūM, 15, 46.1
  sitāsārdrakatakraiśca mardayitvā tathotthitaḥ /Context
RCūM, 16, 68.2
  likṣāmātro rasendro'yaṃ sevitaḥ sitayā saha //Context
RHT, 15, 12.1
  kṛṣṇāgarunābhisitai rasonasitarāmaṭhairimā drutayaḥ /Context
RMañj, 3, 52.2
  dadhnā ghṛtena madhunā svacchayā sitayā tathā //Context
RMañj, 6, 80.1
  pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam /Context
RMañj, 6, 90.1
  vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam /Context
RMañj, 6, 107.2
  dadhyodanaṃ sitāyuktaṃ dadyāttakraṃ sajīrakam //Context
RMañj, 6, 108.1
  pāne pānaṃ sitāyuktaṃ yadīcchati tadā dadet /Context
RMañj, 6, 131.1
  catustulyā sitā yojyā matsyapittena bhāvayet /Context
RMañj, 6, 282.2
  bhakṣayenmadhuraṃ snigdhaṃ śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam //Context
RMañj, 6, 299.2
  muśalīṃ sasitāṃ kṣīraiḥ palaikaṃ pāyayedanu //Context
RMañj, 6, 302.1
  raktāṅgasya dravairbhāvyaṃ dinaikaṃ tu sitāyutam /Context
RMañj, 6, 305.2
  pañcaguñjā sitā sārddhaṃ raso'yaṃ madanodayaḥ //Context
RMañj, 6, 311.2
  kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam //Context
RMañj, 6, 312.1
  karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /Context
RMañj, 6, 344.1
  icchābhedī dviguñjaḥ syātsitayā saha dāpayet /Context
RRÅ, R.kh., 2, 31.1
  kāṣṭhodumbarajaiḥ kṣīraiḥ sitāṃ hiṃgu vibhāvayet /Context
RRÅ, R.kh., 6, 28.1
  sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam /Context
RRÅ, V.kh., 18, 7.1
  kṛṣṇāguru sitā hiṅgu kastūrībrahmabījakam /Context
RRÅ, V.kh., 18, 9.1
  kṛṣṇāguru śvetahiṃgu sitā laśunanābhayaḥ /Context
RRÅ, V.kh., 19, 120.2
  nakhamāṃsī sarjarasamustā kṛṣṇāguruḥ sitā //Context
RRÅ, V.kh., 19, 125.1
  lākṣāguḍaṃ sarjarasaṃ sitākarpūrasaṃyutam /Context
RRÅ, V.kh., 6, 77.2
  sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam //Context
RRS, 10, 90.2
  sitāmbhoruhakandaśca śvetavarga udāhṛtaḥ //Context
RSK, 2, 47.2
  sitā lohamitā tāmre pakvaṃ cāmṛtavadbhavet //Context
RSK, 2, 54.2
  sitā gavyayutā deyā dhātubhakṣaṇavaikṛtau //Context
ŚdhSaṃh, 2, 12, 148.1
  sitācandanasaṃyuktaś cāmlapittādirogajit /Context
ŚdhSaṃh, 2, 12, 273.2
  khādecchāṇamitaṃ rātrau sitā dhātrī vidārikā //Context