References

RCint, 6, 21.2
  mriyante sikatāyantre gandhakairamṛtādhikāḥ //Context
RCint, 6, 58.2
  triphalādir amṛtasāralauhe vakṣyate //Context
RCint, 7, 61.1
  rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate /Context
RCint, 7, 70.2
  muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ //Context
RCint, 8, 14.1
  amṛtaṃ ca viṣaṃ proktaṃ śivena ca rasāyanam /Context
RCint, 8, 14.2
  amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam //Context
RCint, 8, 167.2
  suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam //Context
RCint, 8, 172.1
  oṃ amṛtodbhavāya svāhā oṃ amṛte hūṃ phaṭ /Context
RCint, 8, 172.1
  oṃ amṛtodbhavāya svāhā oṃ amṛte hūṃ phaṭ /Context
RCint, 8, 172.3
  oṃ amṛte hūm /Context
RCint, 8, 172.4
  jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet /Context
RCint, 8, 190.1
  evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham /Context