Fundstellen

RRS, 2, 70.2
  yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt //Kontext
RRS, 2, 101.2
  mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān //Kontext
RRS, 3, 33.1
  kāsaṃ śvāsaṃ ca śūlārtigrahaṇīm atidurdharām /Kontext
RRS, 3, 139.1
  pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī /Kontext
RRS, 5, 19.2
  ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //Kontext
RRS, 5, 66.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //Kontext
RRS, 5, 139.1
  lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut /Kontext
RRS, 5, 189.1
  grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ sudurjaram /Kontext