References

RCint, 3, 68.2
  vāsāpalāśaniculatilakāñcanamokṣakāḥ //Context
RCint, 3, 69.2
  dagdhaṃ kāṇḍaṃ tilānāṃ ca pañcāṅgaṃ mūlakasya ca //Context
RCint, 3, 73.2
  atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti /Context
RCint, 3, 129.2
  tilaṃ vipācayettena kuryād bījādirañjanam //Context
RCint, 3, 212.2
  kulatthānatasītailaṃ tilānmāṣānmasūrakān //Context
RCint, 7, 29.1
  yavāṣṭakaṃ bhavedyāvadabhyastaṃ tilamātrayā /Context
RCint, 7, 76.1
  tilataile pacedyāmaṃ yāmaṃ tattraiphale jale /Context
RCint, 7, 78.1
  lākṣārājī tilāḥ śigruṣṭaṅkaṇaṃ lavaṇaṃ guḍam /Context
RCint, 8, 55.2
  tilakauraṇṭapatrāṇi guḍena bhakṣayedanu //Context
RCint, 8, 236.2
  rambhākandaśatāvarī hyajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā balā madhurikā jātīphalaṃ saindhavam //Context
RCint, 8, 263.2
  bhāgaṃ kṛṣṇatilasyaikaṃ miśrayitvā nipīḍayet //Context