References

ŚdhSaṃh, 2, 12, 49.2
  māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram //Context
ŚdhSaṃh, 2, 12, 53.1
  māṣamātraṃ rasaṃ divyaṃ pañcāśanmaricairyutam /Context
ŚdhSaṃh, 2, 12, 58.1
  māṣonmitāṃ guṭīṃ kṛtvā dadyātsarvajvare budhaḥ /Context
ŚdhSaṃh, 2, 12, 70.2
  madyaṃ saṃdhānakaṃ hiṅgu śuṇṭhīṃ māṣānmasūrakān //Context
ŚdhSaṃh, 2, 12, 85.2
  māṣamātraṃ kṣayaṃ hanti yāme yāme ca bhakṣitam //Context
ŚdhSaṃh, 2, 12, 171.1
  mardayedbhakṣayenmāṣaṃ maricājyaṃ lihedanu /Context
ŚdhSaṃh, 2, 12, 196.1
  māṣaikaṃ mṛtavajraṃ ca tālaṃ śuddhaṃ paladvayam /Context
ŚdhSaṃh, 2, 12, 216.2
  trinetrākhyarasasyaikaṃ māṣaṃ madhvājyakairlihet //Context
ŚdhSaṃh, 2, 12, 229.1
  māṣamātraṃ lihetkṣaudrai rasaṃ manthānabhairavam /Context
ŚdhSaṃh, 2, 12, 232.1
  māṣaikamārdrakadrāvairlehayedvātanāśanam /Context
ŚdhSaṃh, 2, 12, 237.1
  māṣamātro raso deyaḥ saṃnipāte sudāruṇe /Context
ŚdhSaṃh, 2, 12, 251.2
  māṣamātro raso deyo madhunā maricaistathā //Context
ŚdhSaṃh, 2, 12, 289.1
  kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /Context