References

BhPr, 1, 8, 45.1
  kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /Context
BhPr, 2, 3, 105.1
  kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /Context
BhPr, 2, 3, 154.1
  mūlakānalasindhūtthatryūṣaṇārdrakarājikāḥ /Context
BhPr, 2, 3, 157.2
  dadhnā guḍena sindhūttharājikāgṛhadhūmakaiḥ //Context
RAdhy, 1, 58.2
  triphalārājikāvahniviṣaśigrusamāṃśakaiḥ //Context
RAdhy, 1, 77.1
  rājikālavaṇavahnimūlakai kalāṃśakaiḥ /Context
RAdhy, 1, 355.1
  yāvattolyo hi sūtaḥ syāttattolyāṃ hemarājikām /Context
RAdhy, 1, 465.2
  śuddharūpyasya catvāro vallaiko hemarājikāḥ //Context
RArṇ, 10, 56.1
  marditas triphalāśigrurājikāpaṭucitrakaiḥ /Context
RArṇ, 10, 59.2
  rājikāṭaṅkaṇayutairāranāle dinatrayam /Context
RArṇ, 11, 26.3
  rājikāvyoṣayuktena tridinaṃ svinnamabhrakam //Context
RArṇ, 12, 337.1
  yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet /Context
RArṇ, 15, 126.2
  yavaciñcā tu vandhyā ca rājikā ca samanvitam //Context
RArṇ, 15, 139.2
  rasonarājikāmūlair marditaṃ varavarṇini /Context
RArṇ, 17, 106.1
  bhallātarājikātailaśaṅkhacūrṇaviḍena ca /Context
RArṇ, 5, 9.2
  śṛgālajihvā bṛhatī vajrā cakrī ca rājikā //Context
RCint, 3, 36.1
  kāsīsaṃ pañcalavaṇaṃ rājikāmaricāni ca /Context
RCūM, 13, 33.2
  citrakārdrakarasopetaṃ pītaṃ rājikayā mitam //Context
RCūM, 14, 188.2
  ravakān rājikātulyān reṇūnapi bharānvitān //Context
RCūM, 15, 36.1
  mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ /Context
RCūM, 15, 49.1
  sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge /Context
RCūM, 15, 68.1
  kiṃtvatra rājikā viśvahiṅgūnāṃ mānasaṃsthitiḥ /Context
RCūM, 16, 53.2
  so'yaṃ niṣevitaḥ sūtastrimāsaṃ rājikāmitaḥ //Context
RHT, 2, 12.1
  kṛtvā ca naṣṭapiṣṭiṃ triphalāśikhiśigrurājikāpaṭubhiḥ /Context
RKDh, 1, 2, 66.1
  rājikāmaṇaparyantaṃ jñātavyaṃ kramato budhaiḥ /Context
RMañj, 2, 7.1
  rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram /Context
RPSudh, 1, 67.1
  rājikā lavaṇopetā maricaṃ śigruṭaṃkaṇe /Context
RPSudh, 1, 163.1
  rājikātha priyaṃguśca sarṣapo mudgamāṣakau /Context
RPSudh, 3, 60.2
  saṃśoṣya paścādapi hiṃgurājikāśuṃṭhībhirebhiśca samaṃ vimardya //Context
RRÅ, V.kh., 11, 12.2
  rājikā triphalā kanyā citrakaṃ bṛhatī kaṇā //Context
RRÅ, V.kh., 11, 16.1
  rājikā kākamācī ca ravikṣīraṃ ca kāñcanam /Context
RRÅ, V.kh., 11, 26.1
  triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam /Context
RRÅ, V.kh., 11, 28.1
  triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam /Context
RRÅ, V.kh., 11, 31.2
  svarṇapuṣpī ca kāsīsaṃ maricaṃ rājikā madhu //Context
RRÅ, V.kh., 18, 129.1
  medinīvedhako yo'sau rājikārdhārdhamātrakaḥ /Context
RRÅ, V.kh., 9, 74.1
  raktakārpāsayorbījaṃ rājikā yavaciñcikā /Context
RRS, 11, 80.2
  sa rājikāpādamito nihanti duḥsādhyarogān drutibaddhanāmā //Context
RRS, 11, 128.1
  kaṇṭārīphalakāñjikaṃ ca kamaṭhas tailaṃ tathā rājikām /Context
RRS, 5, 222.2
  ravakān rājikātulyān reṇūn atibharānvitān //Context
RSK, 2, 49.1
  kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikā tathā /Context
ŚdhSaṃh, 2, 12, 71.1
  kūṣmāṇḍaṃ rājikāṃ kopaṃ kāñjikaṃ caiva varjayet /Context
ŚdhSaṃh, 2, 12, 289.1
  kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /Context