References

ÅK, 2, 1, 29.1
  gandhakaṃ yāmamātraṃ vā madyabrāhmyajagandhayoḥ /Context
BhPr, 1, 8, 45.2
  madyamamlarasaṃ cāpi tyajellohasya sevakaḥ //Context
BhPr, 2, 3, 105.2
  madyamamlarasaṃ caiva varjayellauhasevakaḥ //Context
RArṇ, 1, 24.1
  madyamāṃsaratā nityaṃ bhagaliṅgeṣu ye ratāḥ /Context
RArṇ, 1, 29.1
  madyamāṃsaratāprajñā mohitāḥ śivamāyayā /Context
RArṇ, 12, 306.2
  tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam /Context
RArṇ, 6, 53.2
  pūjitaṃ madyamāṃsaiśca yojyaṃ rasarasāyane //Context
RCint, 8, 82.1
  saukumāryālpakāyatve madyasevāṃ samācaret /Context
RCint, 8, 82.2
  jīrṇamadyāni yuktāni bhojanaiḥ saha pāyayet //Context
RMañj, 5, 67.2
  madyamamlarasaṃ caiva tyajellohasya sevakaḥ //Context
RMañj, 6, 264.1
  vyāyāmaṃ maithunaṃ madyaṃ lavaṇaṃ kaṭukāni ca /Context
RMañj, 6, 283.1
  māṣāśca piṣṭamaparaṃ madyāni vividhāni ca /Context
RSK, 2, 49.2
  madyamamlarasaṃ caiva tyajellohasya sevakaḥ //Context
ŚdhSaṃh, 2, 12, 70.2
  madyaṃ saṃdhānakaṃ hiṅgu śuṇṭhīṃ māṣānmasūrakān //Context
ŚdhSaṃh, 2, 12, 289.2
  madyamamlarasaṃ caiva tyajellohasya sevakaḥ //Context