References

ŚdhSaṃh, 2, 11, 68.1
  triphalāvāriṇā tadvatpuṭedevaṃ puṭaistribhiḥ /Context
ŚdhSaṃh, 2, 11, 74.2
  tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ //Context
ŚdhSaṃh, 2, 11, 93.1
  godugdhais triphalākvāthair bhṛṅgadrāvaiśca mardayet /Context
ŚdhSaṃh, 2, 11, 100.2
  cūrṇayitvā tataḥ kvāthairdviguṇais triphalābhavaiḥ //Context
ŚdhSaṃh, 2, 12, 7.1
  triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ /Context
ŚdhSaṃh, 2, 12, 51.1
  karṣaṃ karṣaṃ prayoktavyaṃ mardayet triphalāmbubhiḥ /Context
ŚdhSaṃh, 2, 12, 160.1
  triphalāmadhusaṃyuktaḥ sarvarogeṣu yojayet /Context
ŚdhSaṃh, 2, 12, 160.2
  trikaṭutriphalailābhirjātīphalalavaṅgakaiḥ //Context
ŚdhSaṃh, 2, 12, 163.1
  rāsnāviḍaṅgatriphalā devadāru kaṭutrayam /Context
ŚdhSaṃh, 2, 12, 181.1
  triphalā ca mahānimbaścitrakaśca śilājatu /Context
ŚdhSaṃh, 2, 12, 187.1
  kāṣṭhodumbarikāvahnitriphalārājavṛkṣakam /Context
ŚdhSaṃh, 2, 12, 204.2
  śuddhaṃ tāpyaṃ śilā vyoma triphalāṃ kolabījakam //Context
ŚdhSaṃh, 2, 12, 208.1
  catuḥsūtasya gandhāṣṭau rajanī triphalā śivā /Context
ŚdhSaṃh, 2, 12, 281.1
  lohapātre tataḥ kṣiptvā bhāvayet triphalājalaiḥ /Context