Fundstellen

RArṇ, 10, 39.2
  uragā triphalā kāntā laghuparṇī śatāvarī //Kontext
RArṇ, 10, 45.1
  triphalāvahnimūlatvāt gṛhakanyārasānvitam /Kontext
RArṇ, 10, 56.1
  marditas triphalāśigrurājikāpaṭucitrakaiḥ /Kontext
RArṇ, 12, 276.1
  kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet /Kontext
RArṇ, 12, 315.1
  gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet /Kontext
RArṇ, 12, 330.1
  triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ /Kontext
RArṇ, 13, 25.2
  trikaṭutriphalāyuktaṃ ghṛtena madhunā saha /Kontext
RArṇ, 14, 117.1
  sāmudraṃ triphalaṃ devi bhasmamadhye pradāpayet /Kontext
RArṇ, 14, 141.1
  tattulyaṃ ca puṭettīkṣṇaṃ triphalāyā rasena tu /Kontext
RArṇ, 15, 9.1
  vaikrāntakāstu ye kecit triphalāyā rasena ca /Kontext
RArṇ, 16, 83.2
  trikaṭutriphalāyuktaṃ madhvājyena tu bhakṣayet //Kontext
RArṇ, 16, 85.2
  triphalābījamadhvājyaṃ nasyaṃ kṛtvā niśāsu ca //Kontext
RArṇ, 6, 59.1
  triṃśaccumbakakāntaṃ ca piṣṭvā tu triphalāmbhasā /Kontext
RArṇ, 7, 21.2
  athavā goghṛtenāpi triphaladvyārdrakadravaiḥ /Kontext
RArṇ, 7, 138.1
  triphalā ca trikaṭukaṃ trikṣāraṃ paṭupañcakam /Kontext