References

ÅK, 2, 1, 158.1
  viṃśadvāraṃ tato dugdhe puṭanistabdham abhrakam /Context
RMañj, 5, 13.2
  śarāvasampuṭe dhṛtvā puṭedviṃśadvanopalaiḥ //Context
RMañj, 6, 218.2
  viṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā //Context
RMañj, 6, 250.1
  caturyāmaṃ viṃśadyāmaṃ haṭhāgninā /Context
RPSudh, 4, 32.1
  viṃśatpuṭena tattāraṃ bhūtībhavati niścitam /Context
RPSudh, 7, 34.2
  viṃśadvārān saṃpuṭecca prayatnādāraṇyairvā gomayaistaddhaṭhāgnau /Context
RRÅ, R.kh., 6, 18.2
  puṭe vā dhamane pācyaṃ viṃśadvāraṃ punaḥ punaḥ //Context
RRÅ, R.kh., 6, 39.0
  evaṃ viṃśatpuṭe prāpte mṛto bhavati niścitam //Context
RRÅ, R.kh., 8, 88.2
  tattulyaṃ pūrvanāgaṃ viṃśadekapuṭe pacet //Context
RRÅ, R.kh., 8, 95.2
  evaṃ viṃśatpuṭe paktvā mṛtaṃ bhavati bhasmasāt //Context
RRÅ, V.kh., 16, 46.2
  ruddhvā laghupuṭaiḥ pacyādviṃśadvāraṃ punaḥ punaḥ //Context
RRÅ, V.kh., 19, 102.1
  nikṣipedviṃśadaṃśena samyagjāvādikāmapi /Context
RRÅ, V.kh., 20, 13.2
  utpalaikaikavṛddhyā tu viṃśadvāraṃ puṭaiḥ pacet //Context