Fundstellen

RCint, 3, 92.2
  tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet //Kontext
RCint, 3, 206.2
  tāmbūlāntargate sūte kiṭṭabandho na jāyate //Kontext
RCint, 6, 39.2
  udare tasya kiṭṭāni jāyante nātra saṃśayaḥ //Kontext
RCint, 6, 68.1
  śatordhvam uttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam /Kontext
RCint, 6, 69.1
  akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /Kontext
RCint, 6, 87.0
  yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam //Kontext
RCint, 8, 41.1
  śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam /Kontext
RCint, 8, 100.1
  āragvadhasya majjābhī recanaṃ kiṭṭaśāntaye /Kontext
RCint, 8, 225.1
  lauhakiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi /Kontext