Fundstellen

RHT, 10, 16.1
  tilacūrṇakakiṭṭapalair matsyair āloḍya dviraṃśayuktaiśca /Kontext
RHT, 11, 2.1
  jīryati milati ca śulbe tatsatvaṃ kiṭṭatāṃ yāti /Kontext
RHT, 14, 16.1
  kiṭṭakapurasaṃyogād dhmātaiḥ kiṭṭastu kiṭṭataḥ satvam /Kontext
RHT, 14, 16.1
  kiṭṭakapurasaṃyogād dhmātaiḥ kiṭṭastu kiṭṭataḥ satvam /Kontext
RHT, 4, 8.2
  trividhaṃ gaganamabhakṣyaṃ kācaṃ kiṭṭaṃ ca pattrarajaḥ //Kontext
RHT, 4, 9.2
  parihṛtya kācakiṭṭaṃ grāhyaṃ sāraṃ prayatnena //Kontext
RHT, 4, 19.2
  vaṭakīkṛtamṛtagaganaṃ nirañjanaṃ kiṭṭarahitaṃ ca //Kontext