Fundstellen

RRÅ, V.kh., 10, 3.1
  evaṃ daśaguṇaṃ vāhyaṃ tāpyaṃ vā tutthasattvakam /Kontext
RRÅ, V.kh., 10, 5.3
  evaṃ daśaguṇaṃ sattvaṃ vāhyaṃ syātpakvabījakam //Kontext
RRÅ, V.kh., 10, 8.3
  dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam //Kontext
RRÅ, V.kh., 10, 29.2
  dhamandaśaguṇaṃ yāvattattāraṃ tārabījakam //Kontext
RRÅ, V.kh., 10, 32.2
  yāvaddaśaguṇaṃ tattu tārabījaṃ bhavecchubham //Kontext
RRÅ, V.kh., 10, 34.1
  vāhyaṃ daśaguṇaṃ tāre tāramākṣikavāpataḥ /Kontext
RRÅ, V.kh., 14, 59.2
  dhametprakaṭamūṣāyāṃ yāvaddaśaguṇaṃ śanaiḥ //Kontext
RRÅ, V.kh., 14, 64.2
  etadvāhyaṃ drute svarṇe yāvaddaśaguṇaṃ śanaiḥ /Kontext
RRÅ, V.kh., 14, 66.1
  tatkhoṭaṃ drāvite svarṇe vāhyaṃ daśaguṇaiḥ śanaiḥ /Kontext
RRÅ, V.kh., 14, 90.2
  tāre daśaguṇaṃ vāhyaṃ tālacūrṇaṃ kṣipankṣipan //Kontext
RRÅ, V.kh., 14, 94.1
  tadbījaṃ jārayetsūte yāvaddaśaguṇaṃ kramāt /Kontext
RRÅ, V.kh., 14, 98.2
  taccūrṇaṃ vāhayettāre yāvaddaśaguṇaṃ dhamet //Kontext
RRÅ, V.kh., 16, 56.2
  etaccūrṇaṃ palaikaṃ tu sūte daśaguṇe kṣipet //Kontext
RRÅ, V.kh., 20, 62.1
  tatsarvaṃ jāyate svarṇaṃ vedho daśaguṇo mataḥ /Kontext
RRÅ, V.kh., 7, 27.2
  evaṃ daśaguṇaṃ hema jārayettatkrameṇa tu //Kontext
RRÅ, V.kh., 7, 127.1
  baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ /Kontext
RRÅ, V.kh., 9, 125.1
  vajraṃ vā padmarāgaṃ vā jāryaṃ daśaguṇe rase /Kontext