Fundstellen

RPSudh, 1, 9.2
  rasāṃśca śatasaṃkhyākān kathayāmi savistarāt //Kontext
RPSudh, 2, 10.1
  tato dhūrtaphale nyastaṃ svedayecchatasaṃkhyayā /Kontext
RPSudh, 2, 15.1
  lāvakākhye puṭe samyak kramavṛddhyā śataṃ puṭet /Kontext
RPSudh, 2, 16.1
  paścātpuṭaśataṃ dadyācchagaṇenātha pūrvavat /Kontext
RPSudh, 2, 42.2
  vedhate śatavedhena sūtako nātra saṃśayaḥ //Kontext
RPSudh, 2, 100.1
  kāminīnāṃ śataṃ gacchedvalīpalitavarjitaḥ /Kontext
RPSudh, 3, 18.0
  sa ca valīpalitāni vināśayecchataśaratsu nirāmayakṛtparam //Kontext
RPSudh, 5, 20.2
  śatavāreṇa mriyate nātra kāryā vicāraṇā //Kontext
RPSudh, 5, 36.1
  yadi cet śatavārāṇi pācayettīvravahninā /Kontext
RPSudh, 5, 68.1
  sarvān rogānnihantyāśu jīved varṣaśataṃ sukhī /Kontext
RPSudh, 5, 113.2
  jīvedvarṣaśataṃ sāgraṃ na rogairbādhyate khalu //Kontext
RPSudh, 7, 29.1
  dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca /Kontext
RPSudh, 7, 30.2
  vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena //Kontext