References

RArṇ, 1, 48.2
  tasya nāsti priye siddhirjanmakoṭiśatairapi //Context
RArṇ, 1, 49.2
  nāhaṃ trātā bhave tasya janmakoṭiśatairapi //Context
RArṇ, 10, 36.1
  dve sahasre palānāṃ tu sahasraṃ śatameva vā /Context
RArṇ, 11, 21.2
  niṣecayecchataṃ vāraṃ na rasāyanakarmaṇi //Context
RArṇ, 11, 55.1
  kāñjikena niṣiktena raktavyoma śataplutam /Context
RArṇ, 11, 70.2
  samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye //Context
RArṇ, 11, 138.1
  śuddhāni hemapattrāṇi śatāṃśena tu lepayet /Context
RArṇ, 11, 143.1
  tenāśrāntagatirdevi yojanānāṃ śataṃ vrajet /Context
RArṇ, 11, 155.2
  dviguṇe śatavedhī syāt triguṇe tu sahasrakam //Context
RArṇ, 12, 7.2
  samajīrṇe rase devi śatavedhī bhavedrasaḥ //Context
RArṇ, 12, 9.2
  gandhake samajīrṇe 'smin śatavedhī raso bhavet //Context
RArṇ, 12, 25.2
  daśāṃśaṃ vedhayet sūtaṃ daśa pītaṃ śatena ca //Context
RArṇ, 12, 26.1
  śataṃ vedhayate lakṣaṃ sahasraṃ koṭivedhakam /Context
RArṇ, 12, 29.2
  śatāṃśenaiva vedhena kurute divyakāñcanam //Context
RArṇ, 12, 77.2
  na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye //Context
RArṇ, 12, 105.0
  śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet //Context
RArṇ, 12, 148.0
  tathāca śatavedhi syād vidyāratnam anuttamam //Context
RArṇ, 12, 217.3
  śatāṃśenaiva deveśi sarvalohāni vedhayet //Context
RArṇ, 12, 226.2
  taccūrṇaṃ tu śatāṃśena tārapattrāṇi vedhayet //Context
RArṇ, 12, 247.1
  yojanānāṃ śataṃ gatvā punareva nivartate /Context
RArṇ, 12, 257.2
  siddhakanyāśatavṛto yāvat kalpān caturdaśa //Context
RArṇ, 12, 263.2
  bhakṣayenmāsamātraṃ tu jīved varṣaśatāṣṭakam //Context
RArṇ, 12, 270.2
  māsadvayaprayogeṇa jīvedvarṣaśatatrayam //Context
RArṇ, 12, 275.2
  snānamuṣṇāmbhasā kuryāt varṣādvarṣaśatāyuṣam //Context
RArṇ, 12, 276.3
  bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ //Context
RArṇ, 12, 308.1
  paktvā tenāmbhasā pathyāḥ ṣaṣṭiṃ trīṇi śatāni ca /Context
RArṇ, 12, 324.2
  śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam //Context
RArṇ, 12, 335.1
  pañcabhir daśakoṭiḥ syāt ṣaḍbhiḥ koṭiśataṃ bhavet /Context
RArṇ, 12, 356.1
  guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam /Context
RArṇ, 12, 364.1
  śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam /Context
RArṇ, 12, 364.1
  śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam /Context
RArṇ, 13, 22.1
  śatavedhī bhavet so'yamāratāre ca śulvake /Context
RArṇ, 13, 26.1
  śatādikoṭiparyantaṃ saṃkalairyo hato rasaḥ /Context
RArṇ, 13, 28.2
  vaṅgasya prativāpena śatāṃśe stambhanaṃ dhruvam //Context
RArṇ, 13, 29.2
  nāgasya prativāpena śatāṃśe stambhanaṃ bhavet //Context
RArṇ, 13, 30.2
  vaṅgasya prativāpena stambhanaṃ syācchatāṃśataḥ //Context
RArṇ, 14, 6.3
  khoṭastu jāyate devi śatavedhī mahārasaḥ //Context
RArṇ, 14, 15.1
  prathame daśavedhī syāt śatavedhī dvitīyake /Context
RArṇ, 14, 25.1
  śatavedhena yā baddhā rasena guṭikā priye /Context
RArṇ, 14, 31.1
  śatakoṭiprabhedena guṭikā divyarūpiṇī /Context
RArṇ, 14, 68.1
  śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet /Context
RArṇ, 14, 70.2
  śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet //Context
RArṇ, 14, 75.2
  śatāṃśe vedhayet śulvaṃ divyaṃ hema prajāyate //Context
RArṇ, 14, 80.1
  puṭaṃ dadyāt prayatnena ṣaṣṭyādhikaśatatrayam /Context
RArṇ, 14, 136.1
  śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet /Context
RArṇ, 14, 145.2
  candrārkaṃ rañjayettena śatāṃśena tu vedhayet //Context
RArṇ, 14, 166.0
  drutabandhaḥ sa vijñeyaḥ śatasāhasravedhakaḥ //Context
RArṇ, 14, 167.2
  śatasāhasravedhī ca dehasiddhipradāyakaḥ //Context
RArṇ, 14, 171.0
  na teṣāṃ krāmaṇaṃ śakyaṃ vaktuṃ varṣaśatairapi //Context
RArṇ, 15, 12.2
  ādau susvinnam ādāya pale palaśataṃ kṣipet //Context
RArṇ, 15, 18.2
  śuddhaṃ bhasma bhavet sarvaṃ punarhemaśataṃ kṣipet /Context
RArṇ, 15, 49.1
  sa sūtaḥ śatavedhī tu sarvavyādhiharo bhavet /Context
RArṇ, 15, 53.2
  śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate //Context
RArṇ, 15, 54.1
  tena nāgaśatāṃśena śulvaṃ raktanibhaṃ bhavet /Context
RArṇ, 15, 54.2
  tena śulvaśatāṃśena tāraṃ vidhyati kāñcanam //Context
RArṇ, 15, 58.2
  tena khoṭaśatāṃśena viddho nāgo'ruṇo bhavet //Context
RArṇ, 15, 78.1
  tṛtīyasaṃkalābaddhaṃ ṣaṭśatāṃśena vedhayet /Context
RArṇ, 15, 84.2
  bhāvayecchatavārāṃstu jīvabhasma tu gacchati //Context
RArṇ, 15, 128.3
  śatāṃśena tu candrārkaṃ vedhayet suravandite //Context
RArṇ, 16, 20.1
  śaṅkhenaivārkadugdhena puṭena śatavāpitam /Context
RArṇ, 16, 59.2
  rasakasya tu kāpālī candrārkaṃ tu śatāṃśataḥ /Context
RArṇ, 16, 64.2
  krameṇa veṣṭitaṃ dhmātaṃ śatavārāṇi vedhayet //Context
RArṇ, 16, 65.2
  krameṇa veṣṭayet dhmātaṃ śatavedhī na saṃśayaḥ //Context
RArṇ, 16, 68.2
  punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa //Context
RArṇ, 16, 71.1
  vaṭikāṃ kārayetpaścāt ṣaṣṭiṃ trīṇi śatāni ca /Context
RArṇ, 16, 72.1
  anena kramayogeṇa śataṃ dadyāt puṭāni ca /Context
RArṇ, 16, 73.1
  śatāṃśena ca tenaiva tāre vedhaṃ pradāpayet /Context
RArṇ, 17, 32.2
  vedhayet śuddhasūtena śatāṃśena sureśvari //Context
RArṇ, 17, 82.2
  bhujaṃgaṃ kanakaṃ kuryācchatavāraṃ niṣecanāt //Context
RArṇ, 17, 84.2
  secanācchatavāreṇa nāgaṃ rañjayati priye //Context
RArṇ, 17, 122.1
  śatāṃśena tu tenaiva vedhayeddhema pāṇḍuram /Context
RArṇ, 17, 127.2
  mākṣikena kṛtāvāpaṃ śatāṃśena tu varṇakṛt //Context
RArṇ, 17, 132.1
  sakṛt pītadaśāṃśena daśa pītaśatena ca /Context
RArṇ, 17, 132.2
  śataṃ pītasahasreṇa koṭimardhena vidhyati //Context
RArṇ, 7, 15.2
  naśyanti yojanaśate kas tasmāllohavedhakaraḥ //Context
RArṇ, 7, 74.2
  kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ //Context
RArṇ, 7, 80.1
  gopittena śataṃ vārān saurāṣṭrīṃ bhāvayettataḥ /Context
RArṇ, 8, 7.1
  dvādaśāgraṃ śataṃ pañca nāge rāgā vyavasthitāḥ /Context
RArṇ, 8, 7.2
  śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ //Context
RArṇ, 8, 8.1
  rāgāṇāṃ śatapañcāśat śulvamadhye vyavasthitāḥ /Context
RArṇ, 8, 15.2
  śatakoṭipramāṇena rāgasaṃkhyāṃ prakalpayet /Context
RArṇ, 8, 15.3
  sparśanaṃ caivamālokya śatakoṭistu vidhyate //Context
RArṇ, 8, 63.2
  candrārkapattralepena śatabhāgena vedhayet //Context
RArṇ, 9, 3.1
  nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam /Context