References

RCūM, 10, 27.2
  evaṃ cecchatavārāṇi puṭapākena sādhitam //Context
RCūM, 10, 29.2
  puṭettacchatavārāṇi mriyate nātra saṃśayaḥ //Context
RCūM, 10, 106.2
  valīpalitanirmukto jīvedvarṣaśataṃ sukhī //Context
RCūM, 10, 144.1
  vanotpalaśatenaiva bhāvayet paricūrṇya tat /Context
RCūM, 12, 31.2
  dhmātvā dhmātvā śataṃ vārān kulatthakvāthake kṣipet //Context
RCūM, 12, 32.1
  anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ /Context
RCūM, 12, 34.1
  śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade /Context
RCūM, 13, 8.1
  jīvedvarṣaśataṃ caiva trivārakṛtabhojanaḥ /Context
RCūM, 13, 15.1
  śrotradantādisampannaṃ śatāyuṣkaṃ sacakṣuṣam /Context
RCūM, 13, 44.2
  puṭitaṃ śatavārāṇi śataṃ vārāṇi tāpyakaiḥ //Context
RCūM, 13, 44.2
  puṭitaṃ śatavārāṇi śataṃ vārāṇi tāpyakaiḥ //Context
RCūM, 13, 73.2
  śatakumbhamitaṃ svādu tīvrā kṣujjāyate tataḥ //Context
RCūM, 14, 86.0
  kharalohāt paraṃ sarvamekaikasmācchatottaram //Context
RCūM, 15, 12.2
  śatayojananimne'sau nyapatatkūpake khalu //Context
RCūM, 15, 71.1
  daśavārāt paraṃ nārvāk śatavāraṃ ca pātanāḥ /Context
RCūM, 16, 35.2
  śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ //Context
RCūM, 16, 41.2
  vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca //Context
RCūM, 16, 49.2
  jīvet triṃśacchatānyaṣṭānīha varṣāṇi mānavaḥ /Context
RCūM, 16, 49.3
  sevanādramate cāsāvaṅganānāṃ śataṃ tathā //Context
RCūM, 16, 57.2
  māsena kurute dehaṃ tacchatāyuṣajīvinam //Context
RCūM, 16, 64.2
  śāpānugrahaṇe śaktaṃ divyastrīśatarañjanam /Context
RCūM, 16, 66.2
  jīrṇāṣṭaguṇasattvābhro rasendro bhastrikāśataiḥ //Context
RCūM, 16, 72.1
  manthānabhairavādyaiśca śatakoṭipravistaraiḥ /Context
RCūM, 16, 90.2
  hiṅgulaśatanirvyūḍhāt tīkṣṇagrāsād rase bhavet //Context
RCūM, 16, 95.1
  śatanirvyūḍhamākṣīkasvarṇajīrṇo mahārasaḥ /Context
RCūM, 16, 96.2
  śatabhāvitagandhāśma biḍaṃ hemādijāraṇam //Context
RCūM, 16, 98.2
  vinihanti na sandehaḥ kuryācchatadhanaṃ naram //Context