Fundstellen

RArṇ, 1, 50.2
  trikoṭijanmalakṣāṇi mārjāro jāyate rasāt /Kontext
RArṇ, 1, 50.3
  rāsabho lakṣajanmāni lakṣajanmāni vāyasaḥ //Kontext
RArṇ, 1, 50.3
  rāsabho lakṣajanmāni lakṣajanmāni vāyasaḥ //Kontext
RArṇ, 1, 51.1
  kṛmiko lakṣajanmāni kukkuṭo janmalakṣakam /Kontext
RArṇ, 1, 51.2
  gṛdhrako lakṣajanmāni yaḥ pāpī rasanindakaḥ //Kontext
RArṇ, 11, 71.2
  caturguṇe lakṣavedhī sa bhaved bhūcaro rasaḥ //Kontext
RArṇ, 11, 147.1
  sārayet tena bījena lakṣavedhamavāpnuyāt /Kontext
RArṇ, 12, 26.1
  śataṃ vedhayate lakṣaṃ sahasraṃ koṭivedhakam /Kontext
RArṇ, 12, 30.2
  lakṣavedhī rasaḥ sākṣādaṣṭau lohāni kāñcanam //Kontext
RArṇ, 12, 31.1
  trisaptāhena deveśi daśalakṣāṇi vidhyati /Kontext
RArṇ, 12, 70.1
  pañcame lakṣakoṭistu ṣaḍguṇe sparśavedhakaḥ /Kontext
RArṇ, 12, 89.1
  lakṣavarṣasahasrāṇi sa jīvet sādhakottamaḥ /Kontext
RArṇ, 12, 108.0
  mriyate nātra saṃdeho lakṣavedhī mahārasaḥ //Kontext
RArṇ, 12, 116.0
  vedhayet sapta lohāni lakṣāṃśena varānane //Kontext
RArṇ, 12, 124.3
  lakṣayojanato devi sā jñeyā sthalapadminī //Kontext
RArṇ, 12, 287.3
  lakṣavedhi nṛsiṃhasya nagare gokulābhidhe //Kontext
RArṇ, 12, 292.2
  dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param //Kontext
RArṇ, 12, 333.1
  tṛtīyasāraṇāyogājjāyate lakṣavedhinī /Kontext
RArṇ, 12, 333.2
  taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ //Kontext
RArṇ, 12, 363.1
  aṣṭavarṣe sahasrāyuḥ dvādaśe lakṣavedhakaḥ /Kontext
RArṇ, 12, 377.2
  triṃśatsahasraṃ padme ca lakṣamāmalake punaḥ //Kontext
RArṇ, 12, 379.2
  rase rasāyane caiva lakṣavedhī na saṃśayaḥ //Kontext
RArṇ, 14, 16.1
  pañcame lakṣavedhī syāt daśalakṣaṃ tu ṣaṣṭhake /Kontext
RArṇ, 14, 16.1
  pañcame lakṣavedhī syāt daśalakṣaṃ tu ṣaṣṭhake /Kontext
RArṇ, 14, 28.1
  lakṣavedhena yā baddhā guṭikā divyarūpiṇī /Kontext
RArṇ, 14, 29.1
  daśalakṣeṇa yā baddhā guṭikā divyarūpiṇī /Kontext
RArṇ, 14, 106.1
  lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet /Kontext
RArṇ, 15, 130.1
  evaṃ lakṣāṇi koṭiṃ ca vedhayet kramayogataḥ /Kontext
RArṇ, 8, 10.1
  māṇikye tu sureśāni rāgā lakṣatrayodaśa /Kontext
RArṇ, 8, 11.2
  navalakṣaṃ ca rāgāṇāṃ padmarāge vyavasthitāḥ //Kontext
RArṇ, 8, 12.2
  tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ //Kontext
RArṇ, 8, 13.2
  pādonalakṣarāgāstu proktā marakate priye //Kontext