Fundstellen

RCint, 2, 21.1
  sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe /Kontext
RCint, 3, 13.2
  dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak //Kontext
RCint, 3, 15.2
  mṛdbhāṇḍaṃ pūritaṃ rakṣed yāvadamlatvamāpnuyāt //Kontext
RCint, 3, 18.1
  pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet /Kontext
RCint, 3, 20.1
  tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet /Kontext
RCint, 3, 20.1
  tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet /Kontext
RCint, 3, 21.2
  yuktyordhvabhāṇḍasaṃlagnaṃ gṛhṇīyātpāradaṃ tataḥ //Kontext
RCint, 3, 22.2
  sasūtabhāṇḍavadanam anyad gilati bhāṇḍakam /Kontext
RCint, 3, 25.2
  ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam //Kontext
RCint, 5, 2.1
  gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ /Kontext
RCint, 5, 15.2
  tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Kontext
RCint, 8, 134.1
  atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā /Kontext
RCint, 8, 154.2
  godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam //Kontext
RCint, 8, 154.2
  godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam //Kontext
RCint, 8, 155.2
  bhāṇḍe nidhāya rakṣed bhāvyupayogo hyanena mahān //Kontext
RCint, 8, 194.1
  bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram /Kontext
RCint, 8, 194.1
  bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram /Kontext
RCint, 8, 264.2
  snigdhe bhāṇḍe tadādhāya śarāveṇa nirodhayet //Kontext